________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदाणकुलकम्
कर्ता-आचार्य महाराज श्री विजयपद्मसूरिजी
(गतांथा यातु) वजिदनीलरिटुं, जणंकककेयणाइरयणाणं । ससिकंतविद्दमाणं, कंचणरयओवलाणं च ॥२२॥ चंदणदंताईणं, तहेव बरमट्टियाण जिणपडिमा । कारेंति महुल्लासा, धण्णा धम्मिणिभव्वा ॥ २३ ॥ ते य पइट्ठावेंते, सुहदविणवएहि सूरिहत्थेणं । विहिणंजणाइएणं, सग्गपवग्गाइ साहिति ॥२४॥ जद्दिण्णसंजमाओ, आहारत्थी वणीमगो दीणो । एगम्मि अहोरत्ते, संपइ भूमीसरो जाओ ॥२५॥ पुव्वभवीयगुरुं से, उज्झेणीए सुहत्थिसूरि तं । पासित्ता जाइसरो, पुच्छइ सामाइयस्स फलं ॥२६॥ गुरुकहियं रज्जाइ, नाणा मण्णिय कहेइ बहुमाणा । एयं तुम्ह पसाया, मह जुग्गं कज्जमुवइसह ॥२७॥ सोचा नरवश्वयणं, धम्मुवएसं कुणंति तत्तो से । धम्मिट्टो संजाओ, करेइ जिणधम्मकज्जाई ॥२८॥ नूयणजिणगेहाणं, सवायलक्खं तहेव जिण्णाणं । जिणगेहाणुद्धारे, छत्तीससहस्सपरिमाणे ॥२९॥ कारइ सवायकोडिं, जिणबिवाणं च पित्तलमयाणं । पणनवइसहस्साई, पहूयवरदाणसालाई ॥३०॥ एवं तिखंडभूमि, जिणगेहालंकियं करेइ निवो । जिणसासण्णिकरसिओ, अणज्जदेसेऽवि सोहेइ ॥३१॥ पढमोऽत्थ चंदगुत्तो, तयणंतरबिंदुसारभूमिवई । तत्तोऽसोयकुणाला, पंचमनिवसंपई जाओ ॥३२॥ पहुवीरमुत्तिसमया, दुसए पणदसजुए य वरिसाणं । समइक्कंते मोरिय-रज्जस्लाई समुप्पण्णा ॥३६॥ एयम्मि चेव समए, महागिरोणं जुगप्पहाणत्तं । संपइसमयं जाव य, तस्सुदओ हीणया तत्तो ॥३४॥ खित्तप्पहावगो सो, खंडियनिवईवि कुणइ धम्मि? । सिट्ठ कुणालत्थूवं, तच्छसिलाए पकारवए ॥३५॥ धम्मपयारणमइणो, संभवए जम्मपभिइवरिसाणं । एवं माणं दुसया, तेवत्तरिसमहिया वीरा ॥३६॥ एक्कासीइजुयाई, दुसयाई तास मज्झयालम्मि । जम्मो जाओ हुज्जा, तईयगंथाणवयणमिणं ॥३७॥
(अपूर्ण)
For Private And Personal Use Only