SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ઇલદસ્તવનમ્ {५४] यः पञ्चाधिशतार्धपदृत पनः श्रीवर्धमानप्रभोरासीद्धर्मधुरीणहेमविमलः सूरीशपुण्ड्रायितः । तत्पट्टोदयशैलशङ्गतरणिविद्यासुधासारणिरानन्दाहमुनीश्वरः स विमला जशेऽत्र सूरीश्वरः ॥ २१ ॥ ऊकेशान्धयदीप्रदीपकमिभः सैद्धान्तिकोत्तसको वित्तो विश्वतले सुकाव्यकल या निर्ग्रन्थकण्ठीरवः । धर्मानन्ददपञ्चविंशतिशत पीणां शिरच्छत्रका जीयादिष्टपमण्डपे श्रुतनिधिः श्रीमेनसूरीश्वरः ॥ २२॥ तत्पट्टाब्धिविकासने विधुतुलः श्रीदेवसूरीश्वरः यः पुण्यातिशयश्चकार विधिनैलेऽस्मिन् प्रतिष्ठात्रयम् । षड्वाण निशीथिनीपतिमिते संवत्सरेऽजायत तस्यैले पुरि संस्फुरच्छुभम श्रीसूरि पद्यावहा ॥ २३ ॥ यः श्रीमान् कनकाववाचकविभो श्रीसूरिनामाङ्किताम् शिष्यालतिभाजने सुजनने संस्थाप्य पद्यां वराम् । तत्पुण्याहनि तस्य नाम निहितं श्रीसिंहसूरीति चापिपछिछष्ययुगंऽत्र परकप शिष्याष्टके पंपदम् ॥ २४ ॥ ( शिखिरिणीवृत्तम् ) चतुर्मासं चके हरिदुदधिषड्भूमिशरदि व्रती देवाचार्यस्तदनु पुनरत्यन्तधसुना। जहांगीरक्रूराक्रमणविधिना खण्डितदृषत् तदुदने चैत्यं शरखमुनिरात्रीशशरदि ॥ २५ ॥ पुननकैर्लेच्छेनवर सककुपचन्द्रशरदि प्रभग्नं तश्चैत्यं जनकदनदुर्वर्तनकरैः । मृतानेकप्राणिव्रजसमजदुभिक्षसमये विनेयालीजुष्टो जयकमलमूरिर्मुनिहरिः ॥२६॥ (शार्दूलविक्रीडितवृत्तम् ) दृष्ट्या शोकभरो गतस्पृहवरो ध्वस्तस्मरः सुस्वरो भूस्पृगभद्रसमुद्रशीतकिरणः सूरीश्वरः श्रीश्वरः । वाण्या न्यकृतसिन्धुमन्द्रनिनदो बुद्धया जितो गी:पतिः कीर्त्या निजितचन्द्रजातिकुसुमः शान्त्याश्रितस्वान्तकः ।। २७ ।। आनन्दाभिधमूरिपट्टगगना-लङ्कारतिग्मद्युतिः अर्हच्छासनपाकशासनसमः शास्त्राब्धिपारीणकः । जीर्णोद्धारकृते जगौ सुमतिकं श्रीहेमचन्द्र प्रति तचैत्यस्य पुरातनस्य शमभृत् मजीभव त्वं द्रुतम् ॥ २८ ॥ _ (त्रिभिर्विशेषकम् ) [ अपूर्ण] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521548
Book TitleJain Satyaprakash 1939 07 SrNo 48
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages40
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size723 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy