________________
[५
]
श्रीन सत्य IN
[१४
पयकोडी छव्वीसा अप्पपवाए य सत्तमे कहियं ॥ अप्पाणो णिच्चत्ते-यरवावगकारगत्तं च ।। ५७ ॥ कम्मपवायपयाई, एगा कोडी असीइलक्खाई ।। कम्मसरूवं भणियं, बंधोदयदोरणासत्ता ॥ ५८ ।। पच्चक्खाणपवाए, चउरासीई पयाण लक्खाई ॥ पच्चक्खाणसरूवं, भणियं दवाइभेपणं ।। ५९ ॥ विज्झापवायपुव्वे, पयकोडी लक्खदस गसंजुत्ता ।। सगसयविज्झा भणिया, गुरुलहुसेणाइया दिव्वा ॥ ६ ॥ अंगुट्ठपहविज्झा, अहिठ्ठलाहाउ रोहिणीपमुहा ॥ विग्घावणोयदक्खा, पणमयमाणा महाविज्झा ॥ ६१ ॥ सिरिकल्लाणपत्राए, जोइसलागाणरामियाहारी । छब्बीसा पयकोडी, पुण्णफलाई विसेसाओ ॥ ६२ ॥ पाणावाए पुग्वे, तेरसकोडी पयाण निद्दिद्वा ।। वुत्ता सम्वचिइच्छा, आउव्वेयाइया अट्ठ ॥६३ ॥ पाणाइयाउभावा पाणायामाइजोगणिस्संदं ॥ पंचमहाभूयाणं, तत्तं पुण्णं समाइष्टुं ।। ६४ ।। किरियाविलालपुव्वे, णवपयकोडी कलापरूवणयं ।। छंदोवागरणाई, सिप्पसरूवं विसेसेणं ॥ ६५ ॥ [ अपूर्ण]
[म स्तोत्रने माने भार ते पान५५माना श्री ५.याय५६ ५ना मान पहन स्तोत्र स्तोत्र थिताम ... है। स्ता " नाम, यमा ટુંક સમયમાં પ્રસિદ્ધ થવાનાં હોવાથી આ મ.તિ માં પ્રકટ કરવ ! મોકુફ રાખવુ છે. એ ५ श्रीमन प्रश; भा, राग, 24x; t: ५0 सि शे. व्य.]
पुरातन-अर्वाचीन-इतिहास-प्रतिबद्धं
ईलादुर्गस्तवनम् प्रणेता-मुनिराज श्री भद्रंकरविजयजो
(क्रमांक ४६-४७ थी चालु )
(शार्दूलविक्रीडितवृत्तम् ) अर्हच्छासनभूतिवर्धनचणः पाभ्यां जगत्पावकः श्रीसूरीश्वरसोमसुन्दरविभुः नागुणानां निधेः। स्वान्तेषज्जयचन्द्रवाचकमणेराचार्यपद्यार्पण चके मामहामहोन्नततरे श्रीलाभिधे पत्तने ॥ १९ ॥ यो घैयाकरणप्रधानपदवीस्रक्शोभिकण्ठाग्रकः अग्रन्थान्तसमुच्चयाभिधपदं ग्रन्थं क्रियारत्तकम् । ऐले पत्तनके दयाकरचणेश्चारित्रपावित्र्यभृत्
Jain Education International
For Private & Personal use only
www.jainelibrary.org