________________
[५५.]
શ્રી જૈન સત્ય પ્રકાશ
-
[ अनुष्टुब्वृत्तम् ] श्रीयुगादिजिनाधीशप्रासादेन पवित्रितः ।। ग्रामोऽपि वर्धतामेष सुखसंपत्तिभिश्चिरम् ॥ ३२ ॥
॥ इति प्रशस्तिः ॥ अपेह श्रीगुर्जरमंडले वडनगरवास्तव्य नागरक्षातीय लघुशाखायां भद्रसिआणागांत्र मुख्य गां० लाडिका भा० पत्ती सुतेन गां० बाडुआख्येन कुंवरजी धर्मदास वीरदासाख्य सुतत्रययुतेन संवत् १६४९ वर्षे मार्ग शुदि १३ सोमवासरे स्वभुजार्जित बहुद्रव्यव्ययेन कावीतीर्थ स्वपुण्यार्थ सर्वजिन्नामा श्रीऋषभदेवप्रासादः कारितः । प्रतिष्ठितश्च तपागच्छे भट्टारक पुरंदर श्रीहीरविजयसरिपट्टमहोदयकारिभिः श्रीविजयसेनसूरिभिश्चिरं नंदतात् ॥ श्रीरस्तु ॥
છે રત્નતિલપ્રાસાદને શીલાલેખ છે. ॥ ॥ "पातिशाहि श्री श्री श्री श्री श्री श्री श्री अकबर जलालदीन विजयराज्ये । गरासीया राठोड श्री श्री श्री श्री श्री प्रतापसिंघ श्रीखंभायत वास्तव्यं । लघुनाघरज्ञातिय । गांधी। बाडुआसुत कुंवरजीकेन श्री धर्मनाथप्रासादः कृतः। उपरि सेठ पीतांबर धीरा तथाले०। शिवजी बोचा। गजधर विश्वकर्मा ज्ञातीय श्रीराजनगरवास्तव्यं सूत्रधार सता सुत वीरपाल । सलाट सूत्र भाणा। गोरा। देवजी। संवत १६२४ वर्षे । श्रावणधदी ९ घार शनौ । स्वभुजार्जितबहुद्रव्यव्ययेन श्रीकावीतीर्थ स्वपुण्यार्थ रत्नतिलकानाम्मा बायनलिनालयसहितः प्रासादः कारितः॥ लि। पं । ज्ञानेन । श्रीः।
(यालु)
--
-
--
૪. “પી ફાર્બસ ગુજરાતી સભાનાં હસ્તલિખિત પુસ્તકોની સવિસ્તર નામાવલિ” માં પૃ. ૩૮૭માં લખ્યું છે કે- “ કામ તીર્થનું રત્નતિલ જિનાલાય (સં. ૧૫૪)આ ખભાતના જેન સાધુ ઉત્તમ જન] પણ મૂળ નામરજ્ઞાતીવ ગાંધી બખા સુત કંવરજીએ જેનામ અંગીકાર કરી શેઠ પીતાંબર વીરા અમદાવાદના સૂત્રધાર વીરલ આદિ સાથે મળીને કાવી તીર્થમાં રતિલક નામ બાવન જિનાલય . ૧૬૫૪ના શ્રાવણ વદ ૮ વાર શનિએ બંધાવ્યું
तन भ ." Jain Education International For Private & Personal Use Only
www.jainelibrary.org