________________
१०-११
સાસુ-વહુનાં મદિરે
[५४६]
नातौ परस्यामथ धर्मदासः सुवोरदासश्च सुतौ वरेण्यौ ॥ अथान्यदार्थार्जनहेतवेऽसौ स्थानांतरान्वेषणमानसोऽभूत् ॥ २० ॥ श्रीस्तंभनाधीशजिनेशपार्श्वप्रसादसंपादितसर्वसौख्यम् ॥ अंबावतीति प्रतिनामधेयं श्रोस्तभतीर्थ नगरं प्रसिद्धम् ॥ २१ ॥ स बाडुआख्यः स्वमवाय तत्र वसन्ननेकः सहबन्धुवर्गः ॥ सम्मानसंतानधनेयंशोभिदिने दिने वृद्धिमुपैति सम्यक् ॥ २२ ॥ श्रीहीरसूरेरुपदेशलेशं निशम्य नरवावगमेन सयः ॥ मिश्यामतिं यः प्रविहाय पूर्वा जिनेद्रधम् दृढपासनोऽभूत् ॥ ३३ ॥
वसंततिलकावृत्तम् । पापप्रयोगविरतस्य गृहे समस्ता भेजु स्थिरत्वमाचिरादपि संपदो थाः॥ पूर्धार्जितप्रबलपुण्यवशेन तस्य सन्याचमार्गसुकृतानुमतप्रवृत्तेः ॥ २४ ॥
[ इन्द्रवज्रावृत्तम् । स धर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च सोषणेम ॥ दीनादिदानैः स्वजनादि मानैः स्वसंपदृस्ताः सफलोकरोति ॥२५॥ इत्तश्चशत्रुजयख्यातिमथो वधानं कावीति तीर्थ जगति प्रसिद्धम् ।। काष्टेष्टकामृन्मयमत्र चैत्यं दृष्या विशीर्ण मनतेति दध्यौ ॥२६॥ दृढं भवेचैत्यमिदं यदीह कृतार्थतामेति ममापि लक्ष्मीः ॥ अहंदवचोवासितमानसस्य मनुष्यतायां फलमेतदेव ।। २८ ।।
[अनुष्टुवृत्तम् ततः श्रद्धावता तेन भूमिशुद्धि पुरस्सरम् ॥ कावीतीर्थ स्वपुण्यार्थ श्रीनाभेयजिनेशतुः ॥ २८ ॥ नंदवेदरसणांकमिते संवत्सरे [ १६४९ घरे । स्वभुजाजितवित्तेन प्रासादः कारितो वरः ॥ २९ ॥ सारसारस्वतोद्गाररंजितानेकभूधवैः ॥ श्रीमविजयसेनाख्यसरिराजैः प्रतिष्ठितः ॥ ३० ॥
[ मन्दाक्रान्तावृत्तम् ] मूलस्वामो जिनपतियुगादीश्वरो यत्र भास्पद द्वापंचाशत्रिदशकुलिकासंयुत्तः पुण्यसत्रम् ॥
उच्चैरभ्रंलिहशिखरभृत्तोरणैरंचितश्रीः Jain Education Internation प्रासादोऽयं धरणियलये नन्दतादाशशांकम् ॥ ३१ ॥
For Private & Personal Use Only
www.jainelibrary.org