SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १०-११ સાસુ-વહુનાં મદિરે [५४६] नातौ परस्यामथ धर्मदासः सुवोरदासश्च सुतौ वरेण्यौ ॥ अथान्यदार्थार्जनहेतवेऽसौ स्थानांतरान्वेषणमानसोऽभूत् ॥ २० ॥ श्रीस्तंभनाधीशजिनेशपार्श्वप्रसादसंपादितसर्वसौख्यम् ॥ अंबावतीति प्रतिनामधेयं श्रोस्तभतीर्थ नगरं प्रसिद्धम् ॥ २१ ॥ स बाडुआख्यः स्वमवाय तत्र वसन्ननेकः सहबन्धुवर्गः ॥ सम्मानसंतानधनेयंशोभिदिने दिने वृद्धिमुपैति सम्यक् ॥ २२ ॥ श्रीहीरसूरेरुपदेशलेशं निशम्य नरवावगमेन सयः ॥ मिश्यामतिं यः प्रविहाय पूर्वा जिनेद्रधम् दृढपासनोऽभूत् ॥ ३३ ॥ वसंततिलकावृत्तम् । पापप्रयोगविरतस्य गृहे समस्ता भेजु स्थिरत्वमाचिरादपि संपदो थाः॥ पूर्धार्जितप्रबलपुण्यवशेन तस्य सन्याचमार्गसुकृतानुमतप्रवृत्तेः ॥ २४ ॥ [ इन्द्रवज्रावृत्तम् । स धर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च सोषणेम ॥ दीनादिदानैः स्वजनादि मानैः स्वसंपदृस्ताः सफलोकरोति ॥२५॥ इत्तश्चशत्रुजयख्यातिमथो वधानं कावीति तीर्थ जगति प्रसिद्धम् ।। काष्टेष्टकामृन्मयमत्र चैत्यं दृष्या विशीर्ण मनतेति दध्यौ ॥२६॥ दृढं भवेचैत्यमिदं यदीह कृतार्थतामेति ममापि लक्ष्मीः ॥ अहंदवचोवासितमानसस्य मनुष्यतायां फलमेतदेव ।। २८ ।। [अनुष्टुवृत्तम् ततः श्रद्धावता तेन भूमिशुद्धि पुरस्सरम् ॥ कावीतीर्थ स्वपुण्यार्थ श्रीनाभेयजिनेशतुः ॥ २८ ॥ नंदवेदरसणांकमिते संवत्सरे [ १६४९ घरे । स्वभुजाजितवित्तेन प्रासादः कारितो वरः ॥ २९ ॥ सारसारस्वतोद्गाररंजितानेकभूधवैः ॥ श्रीमविजयसेनाख्यसरिराजैः प्रतिष्ठितः ॥ ३० ॥ [ मन्दाक्रान्तावृत्तम् ] मूलस्वामो जिनपतियुगादीश्वरो यत्र भास्पद द्वापंचाशत्रिदशकुलिकासंयुत्तः पुण्यसत्रम् ॥ उच्चैरभ्रंलिहशिखरभृत्तोरणैरंचितश्रीः Jain Education Internation प्रासादोऽयं धरणियलये नन्दतादाशशांकम् ॥ ३१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.521546
Book TitleJain Satyaprakash 1939 05 SrNo 46 47
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size816 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy