________________
{५४८
શ્રી જૈન સત્ય પ્રકાશ
[ शादूलविक्रीडितवृत्तम् साहिश्रीमदकम्बरस्य हृदयो व्यंयिः पुरोरापितः संसिक्को विचयैर्वचोमृतरसैः कारुण्यकल्पद्रुमः ॥ दत्तेऽचापि कलान्यमारिपट होघोषादिकानि स्फुट श्री शझुंजयतीर्थमुक्तकरतासन्मानमुख्यानि च ॥ १० ॥
आर्यावृत्तम् । तेषां पट्टप्रकटनहंसाः श्रोविजयसेनरिवराः ॥ संप्रति जयंति वाचकबुधमुनिगणसंघपरिकरिताः ॥ ११ ॥
(शार्दूलविक्रीडितवृत्तम् ] तर्कव्याकरणादिशानिविडाभ्यासेन गोंडुराः ये कूर्चालसरस्वतीति बिरुदं स्वस्मिन् वर्हतेऽनिशम् ॥ पाचोयुक्तिभिरेव यैः स्फुटतरं सष्यपि ते वादिनः साहिभीमदकश्वरस्य पुरतो वादे जिताः स्वौजसा ॥ १२ ॥
[ आर्यावृत्तम् ] तेषां चरणसरोरुहां मकरंदास्वादलालसः मततम् ॥ संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥
गूर्जरमंडलमंडनमभयं वडनगरमस्ति तत्रासोत् ।। नागरलधुशाखायां भद्रसिआणाभिधे गोत्रे ॥ १४ ॥ गांधिकदेपाल इति प्रसिद्धनामा सुधर्मकर्मरतः ॥ सत्सुतअलुआ हवानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥ पत्तीति धर्मपत्नी शीलालंकारधारिणी तस्य ॥ तस्कुक्षिभुषौ बाडुक गंगाधरनामको तनयौ ॥ १६ ॥ सभापि बाटुआख्यः सुभाग्यसौभाग्यदानधर्मयुतः ॥ धैयौदार्यसमेतो जातो व्यवहारिगणमुख्यः ॥ १७ ॥ आधास्य पोपटीति च हीरादेवी द्वितीयका भार्या ॥ ताभ्यां वराननाभ्यां सुतात्रयः सुषुधिरे सुगुणाः ॥ १८ ॥
इन्द्रवज्रावृत्तम् ] आपसुतः कुंवरजोति नामा, सुपात्रदानेषु रतो विशेषात् ॥ Education International मार्गप्रवृत्तेर्गुणसंग्रहाच पितुर्यशो वर्धयति प्रकामम् ॥ १९ ॥
Education international मागप्रदृ
"For Private &Personal Use Only
www.iainelihen