SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ {५४८ શ્રી જૈન સત્ય પ્રકાશ [ शादूलविक्रीडितवृत्तम् साहिश्रीमदकम्बरस्य हृदयो व्यंयिः पुरोरापितः संसिक्को विचयैर्वचोमृतरसैः कारुण्यकल्पद्रुमः ॥ दत्तेऽचापि कलान्यमारिपट होघोषादिकानि स्फुट श्री शझुंजयतीर्थमुक्तकरतासन्मानमुख्यानि च ॥ १० ॥ आर्यावृत्तम् । तेषां पट्टप्रकटनहंसाः श्रोविजयसेनरिवराः ॥ संप्रति जयंति वाचकबुधमुनिगणसंघपरिकरिताः ॥ ११ ॥ (शार्दूलविक्रीडितवृत्तम् ] तर्कव्याकरणादिशानिविडाभ्यासेन गोंडुराः ये कूर्चालसरस्वतीति बिरुदं स्वस्मिन् वर्हतेऽनिशम् ॥ पाचोयुक्तिभिरेव यैः स्फुटतरं सष्यपि ते वादिनः साहिभीमदकश्वरस्य पुरतो वादे जिताः स्वौजसा ॥ १२ ॥ [ आर्यावृत्तम् ] तेषां चरणसरोरुहां मकरंदास्वादलालसः मततम् ॥ संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥ गूर्जरमंडलमंडनमभयं वडनगरमस्ति तत्रासोत् ।। नागरलधुशाखायां भद्रसिआणाभिधे गोत्रे ॥ १४ ॥ गांधिकदेपाल इति प्रसिद्धनामा सुधर्मकर्मरतः ॥ सत्सुतअलुआ हवानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥ पत्तीति धर्मपत्नी शीलालंकारधारिणी तस्य ॥ तस्कुक्षिभुषौ बाडुक गंगाधरनामको तनयौ ॥ १६ ॥ सभापि बाटुआख्यः सुभाग्यसौभाग्यदानधर्मयुतः ॥ धैयौदार्यसमेतो जातो व्यवहारिगणमुख्यः ॥ १७ ॥ आधास्य पोपटीति च हीरादेवी द्वितीयका भार्या ॥ ताभ्यां वराननाभ्यां सुतात्रयः सुषुधिरे सुगुणाः ॥ १८ ॥ इन्द्रवज्रावृत्तम् ] आपसुतः कुंवरजोति नामा, सुपात्रदानेषु रतो विशेषात् ॥ Education International मार्गप्रवृत्तेर्गुणसंग्रहाच पितुर्यशो वर्धयति प्रकामम् ॥ १९ ॥ Education international मागप्रदृ "For Private &Personal Use Only www.iainelihen
SR No.521546
Book TitleJain Satyaprakash 1939 05 SrNo 46 47
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size816 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy