SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %3 ચૈત્યવંદમ ५११ मुनिपतिर्वसुपूज्यनृपात्मभूः, जयति निर्जितदुर्जयचित्रभूः । सुजनकोककदम्बकलोचनो-त्सवरविर्वरविद्रुमविग्रहः ॥ १२ ॥ सुकृतिनः ! कृतवर्मधराधवा-न्वयनमस्तलभासनभास्करम् । श्रयत कांचनवारिरुहच्छद-च्छविमलं विमलं जगदीश्वरम् ॥१३॥ उपनमन्ति तमीश ! समुत्सुकाः, प्रणयतो वरितुं सकलाः श्रियः । जगति तुभ्यमनंत! नमस्क्रिया-मकलये कलयेद्विनयेन यः॥१४॥ अवतु धर्मजिनेन्द्र ! कुभावना-रजनिनाशनसप्तहयोदयः । शममयः समयस्तव सुत्रता-तनय ! मां नयमांसलविस्तरः॥१५।। हृदयनायक ! चक्रिजिनश्रियो-विविधवैरिजयोजितविक्रमः। भवभयानि भिनत्तु भवन्मता-नुगविशां गवि शांतिविभो ! भवान् ॥१६॥ किमिति तीव्रतपोबतशीलनैः, किमिति योगरहस्यनिषेवणैः । दलयितुं कुगतिं यदि वो रुचि-वृजिनकुं जिनकुथुमुपास्यताम् ।।१७।। पणतवासवमौलिमणिप्रभा-पटलसंवलितांहिनखत्विषम् । स्मरत भव्यजनाः स्मरकुंजरां-कुशमरं शमरंजितसज्जनम् ॥१८॥ अभिनुमः प्रभुमल्लिमुपाकृत-स्मरशरपसरांशिश्रुतावधेः । मकरतद्युतिदर्पविलोपन-क्षमविभामविभाव्यगुणश्रियम् ।। १९ ॥ कमठलक्ष्मणिलक्ष्मनिकेतने, परहितत्रतशालिनि सुव्रते । अविरतं मम भक्तिरसस्फर त्वनवमेन मेघतनुश्रुते ॥ २० ॥ अलमृभुक्षपदेन सृतं धनैः, युवतिभिः कृतमस्तु नृपश्रिया । न रुचये मम मुक्तिपदं तव, स्तवनमेव नमे ! भवतु प्रियम् ॥२१॥ दनुजजेझुजवीर्यमदक्षर प्रशमनैकभिषग्वरदोर्बलम् । नमत नेमिजिनं भुवनत्रयी-सुरतरं रतरुद्रतरुद्विपम् ।। २२ ॥ शिवसुखस्य कथामपि वेदिता,न खलु सा जनता जिन! कर्हि चित् । सृजति या प्रभुपार्थ कुवासना, शतवशा तव शासनलंघनम् ॥२३॥ चलनकोटिविघट्टनचंचली-कृतसुराचल! वीर! जगद्गुरो!। त्रिभुवनाशिवनाशविधौ जिन ! प्रभवते भवते भगवनमः ॥२४॥ स्वरवतारजतिव्रतकेवला-क्षरपदाप्तिदिनानि पुनः पुनः । भगवतां विदधतु जगत्रयों, मुदमितां दमितांतरविद्विषाम् ॥२५।। For Private And Personal Use Only
SR No.521522
Book TitleJain Satyaprakash 1937 06 SrNo 23
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1937
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy