SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી મહાવીરજિન–શાકુલકમ ३८t चंपाइ कामदेवो, भद्दामज्जो सावओ जाओ। गोउल-छ-अट्ठारस-कंचणकोडीण जो सामी ॥३॥ -चम्पानगयीं कामदेवो नाम गृहपतिरभूत् । तस्य च भद्राभिधाना भार्या । पूर्वोक्तप्रमाणानि षट् गोकुलानि । ६ कनककोटयो निधिगताः, ६ कोटयो व्यवहारगताः, ६ कोटयो व्याजगताः । एवं १८ काञ्चनकोटीनां यः स्वामी समजनि । कासीए चुलणापिया, सामा भज्जा य गोउला अट्ट । चउवीसकणयकोडी, सट्टाण सिरोमणी जाओ ॥४॥ -काशीनगर्यां चुलनिपिता नाम गृहपतिरजनि । तस्य च श्यामाभिधा भार्या । पूर्वोक्तपरिमाणान्यष्टौ गोकुलानि । निधिव्यवहारव्याजगताः प्रत्येकमष्टाष्टकोटयः । एवं २४ कनककोटयः समभवन् । कासीए सुरदेवो, धन्नाभज्जा य गोउला छच्च । कणयद्वारसकोडी, गहियवओ सावओ जाओ ॥५॥ .-काशीपुर्यां सुरदेवो नाम गृहपतिरभूत् । तस्य च धन्याभिधा भार्या । पूर्वोक्तमानानि गोकुलानि षट् । निधिव्यवहारव्याजगताः षट् षट् च । एवमष्टादश कनककोटयः समजायन्त । आलंभियानयरीए, नामेणं चुल्लसयगसड्ढो य । बहुला नामे पिया, रिद्धीए कामदेवसमा ॥६॥ --काम्पिल्यपत्तने आलंकाभिनगर्यां चुल्लशतको नाम गृहपतिरभूत् । तस्य च बहुलाह्वा भार्या । ऋद्धिस्तु तस्य कामदेवसमाना समभूत् । कंपिल्लपट्टणम्मी, सड्डो नामेण कुंडकोलियो । पुप्फा पुण तस्स पिया, रिद्धी सिरिकामदेवसमा ॥७॥ -काम्पील्यपत्तने कुण्डकोलिको नाम गृहपतिरभूत्तस्य च भार्या पुष्पा नाम्नी । ऋद्धिस्तु श्रीकामदेवसमा । For Private And Personal Use Only
SR No.521517
Book TitleJain Satyaprakash 1937 01 SrNo 18
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1937
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy