SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DDDDDDDDJaaaaaaaaa ___ णमो त्थु णं भगवओ महावीरस्स सिरि रायनयरमज्झे संमीलिय सव्वसाहुसंमइयं पत्तं मासियमेयं, भव्वाणं मग्गयं विसयं ॥२॥ શ્રી જૈન સત્ય પ્રકાશ પુસ્તક ૧ અંક ૫ अण्णाणग्गहदासगत्थमइणा कुब्वंति जे धम्मिए, अक्खेवे खलु तेसिमागमगयं दाउं विसिट्ठोत्तरं ॥ सोउं तित्थयरागमत्थविसए चे मेऽहिलासा तया. वाइज्जा प्पवरं पसिद्धजईणं सञ्चप्पयासंमुदा ॥ १ ॥ વિક્રમ સંવત ૧૯૯૨ વીર સંવત ૨૪૬૨ માગશીર્ષ શુકલા પંચમી સને ૧૯૩૫ 5 | श्री सेरीसापार्श्वनाथाष्टकम् | कर्ता-उपाध्याय पद्मविजय गणी ( शिखरिणी वृत्तम् ) स्मृते नो यस्य प्रभवति महासिद्धिरखिला, प्रभावाढ्या मूर्तिः प्रशमविशदास्तिक्यफलदा । सदाा देवेन्दैनरपतिभिरानन्दनिवहैः, स्तुवे श्रीसेरीसापतिमहमनन्तार्थकलितम् ॥ १ ॥ ( पंचचामर वृत्तम् ) घरेण्यलक्षणाञ्चितेष्टवाग्गुणालिभूषितं, विशुद्धबोधमालिनं प्रशस्तवर्णभासुरम् । भवाब्धिपारदायिनं परोपलक्ष्यभावनं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥२॥ NEERRRRRRRRRRRREE For Private And Personal Use Only
SR No.521505
Book TitleJain Satyaprakash 1935 11 SrNo 05
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1935
Total Pages37
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy