SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चित्तगरो वएइ - हे मित्त ! किं चित्तकलाहंकारं कुणेसि ? किं चित्तकलारंजिओ राया तुम्ह अज्ज आणीयं अवाइणि रायकन्नं दाहिइ ? इअ समायण्णित्ता दाणवीरो विक्कमाइच्चो तस्स चित्तकारिणो तं रायकण्णं दाऊणं तं चित्तगरं देसाहिवई कासी । एवं दाणिणो किंपि अदिज्जं न होज्जा । उवएसो - विक्कमाइच्चभूवस्स, परदुक्खविणासिणो । कहं सोच्चा तहा तुम्हे, दाणे जाएज्ज सव्वया ॥ एवं 'दाणिणो किं पि अदेयं न सिया' इह विक्कमाइच्चभूवइस्स कहा समत्ता ॥ - विक्कमचरित्ताओ कहारयणायराओ य । (४) दहलाि पडिकूलम्मि दुकखपरंपरा हवई' इह पुण्फवईए कहा दइव्वे पडिकूलम्मि, होइ दुक्खपरंपरा । इह पुप्फवईनायं, भववेरग्गकारणं ॥ वाराणसीए नयरीए धणदत्तस्स सेट्ठिणो पुप्फवई नाम भज्जा आसी । तीए य कुबेरसेणो पुत्तो होत्था । एगया तत्थ नयरम्मि सिंहसूरस्स पल्लीवइस्स धाडी पडिया । तइया सा पुप्फवई पल्लीवइणा गहीया भज्जाभावेण य रक्खिया । अह धणदत्तो तीए सुद्धि कुणंतो पल्लीमज्झे आगंतूणं ण्हाविअस्स घरम्मि ठाइत्ता सपियं च तत्थ नच्चा ण्हावियभज्जं तीए समीवम्मि पेसित्था । सा वि नियप्पियं आगयं वियाणित्ता कालिगादेवीमंदिरम्मि चउद्दसीए राईए अहं आगच्छिस्सं त्ति संकेयं पहावियभज्जादुवारेण नियप्पियं जाणवेसी। _ 'महई मह पीला नियट्टिया अत्थि'त्ति कालिगाए पूअं चउद्दसीरयणीए करिस्सं ति दंभेण पल्लीवइजुत्ता सा तर्हि आगया पल्लीवई असिणा निहणित्ता देवकुलम्मि पविठ्ठा । तहिं सपई दइव्वदोसेण सप्पदटुं पासित्ता तस्स तुरंगमं आरोहिऊण राईए च्चिय तओ निग्गया । पहायम्मि य पहम्मि चोरेहिं सव्वं घेत्तूणं खंडायणनयरम्मि सा कामरूवाए वेसाए विक्किणिआ । एगया रूवजोव्वणवई सा वेसाकम्मं कुणंती तत्थ आगएण कुबेरसेणेण नियपुत्तेण सह संभोगं विहेसी । रहंसि तीए पुढेण तेण मायरपियरनामाइनियवुत्तंते कहिए - हा ! पावाए मए सुयसंगो विहिओ त्ति विसायं आवण्णा सा वेसावुदेण वारिज्जमाणा जीवंती चेव चियाए पविट्ठा । तइया य दइव्ववसाओ समागएण उवरियणेण नईपूरेण सा चिया वाहिया । अह महंतम्मि कट्ठम्मि ठिआ तरंती जंती सा सारणनामेणं आहीरेण निक्कासित्ता भारियत्तणेण रक्खिया । एगया गोवकुलसमुइयकंबलपमुहवेसवंती सा तक्कं विक्केउं महुराए नयरीए गया । तहिं ७९
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy