SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (३) विक्कमाइच्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाकंचुगं उद्दिसिऊण जोगी कहं साहेइ – तहाहि हरिचंदपुरे हरिसेणनामा राया होत्था । तेण एगया संकराभिक्खो विप्पो चोरिक्केण घेत्तूणं हणिज्जमाणो वएइ – हे नरिंद ! 'कुमारत्तणस्स' मरणे न सग्गगई' इअ सुई सुणिज्जइ । 'तेण मम जंघतग्गय-रयणपंचगं वियरिऊण कीए वि विप्पपुत्तीए मं उव्वाहिऊण पच्छा मं मारिज्जसुत्ति विप्पविण्णत्तेण रण्णा रयणपंचगदाणपुव्वगं एगस्स विप्पस्स पियमईनामकण्णं उव्वाहित्ता स हओ । अह मयम्मि भत्तारम्मि सइरिणी संजाया सा कम्हा वि पुरिसाओ जायं पुत्तं नियनाममुदंकियं काऊणं पुरस्स बाहिरं तं उज्झित्था । अह धम्मनामेण कुम्भयारेण सो बालो पुत्तत्तणेण वड्डिओ। अण्णया सायंतणम्मि मट्टियाखणिसमीवम्मि रूवरमणिज्जो एसो एगागी भमंतो हरिसेणनिवेण दिट्ठो । 'निद्धणिओ एसो मम पुत्तो होज्ज' त्ति घेत्तूणं रण्णा रण्णीए समप्पिओ । मयम्मि य रायम्मि सो रणसिंहो नाम राया जाओ । अन्नया सद्धदाणावसरे गंगं गंतूणं पिंडं दाउं उज्जए तम्मि तित्थपहावाओ चउरो करा जुगवं पिंडगहणाय गंगाजलाओ बाहिरं निस्सरिआ। एयं कोउगं विलोइऊण विम्हिएण तेण सवहपुव्वं पुट्ठा रण्णी जहाजायं कहित्था । __ अह मट्टिगाखाणीए वियाणियसव्वतस्सरूवेण राइणा मयपइगा सा कुंभयारपत्ती पुट्ठा जहजायं निवेइत्ता नामंकियं तं मुद्दिगं दासी । मुद्दिगक्खराओ अवगयवट्टामूलेण रण्णा भणियाए तीए माहणीए वि सच्चे अभिहिए राया गंगं गंतूणं - मम चउरो पियरा संति । तत्थ जो पिंडाहिगारी सो करं धरेउ - इत्थं कहित्था । तइया, हे कंचुग ! ताणं मज्झे कास करो पिंडटुं पगुणो होज्ज ? त्ति जोगिणा भणिए तं जंपिउं उस्सुगेण कंचुगब्भंतरट्ठिएण वेयालेण रण्णो कहियं - जारस्स करो पिंडं पावेइ, जओ तस्स बीएण जणियत्तणाओ। इत्थं अच्चत्थं अघडतं भणियं सोच्चा जायरोसा वीसरियनियपइण्णा सा रायपुत्ती – रे पावकंचुग ! 'मा मुसं वएज्जसु' इअ बाढसरेण अकहिंसु । चउत्थवारं रायपुत्ती जंपिया इअ जोगी ढक्काए पहारं दावित्था । हे जोगिंद ! कास करो पिंडं लहीअ? इअ कंचुगेण वुत्ते जोगी वयासी - हे वेयाल ! चोरविप्पस्स करो पिंडं पावेइ, जओ तम्मि चेव मयम्मि सा माहणी रंडा जाया, इइ चउत्थी कहा । ___अह पहाए जाए हे जोगिंद ! अहं तुम्ह किंकरी तुमं च मे सामी इअ वयंतीए वियाणियवुत्तंतो तीए रायकण्णाए पिआ तहिं आगंतूणं तं जोगिं पणमिऊण पुरओ संठिओ । विक्कमाइच्चो नरिंदो वि ससरूवं पयडीकाउणं जहत्थियं च निवेइऊणं ते रायाइपुत्ते मोयावित्ता अविवाहियाए तीए जुओ नियं पुरि समागओ । चउत्थी कहा समत्ता । अह रायम्मि भित्तीए अंतरम्मि ठिए रायसहाए चित्तं कुणंतं चित्तकलागव्विटुं एगं चित्तगरं अवरो १. कुमारत्वस्य ॥ २. श्रद्धादानावसरे ॥ ७८
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy