________________
वएइ - अमियरसेण जो जीवियदायगो सो पिआ, चियामज्झाओ सहुत्थिओ सो भाया, चियत्थाणरक्खगो सो दासो, भिक्खालद्धंसेण भोयणवसणाइदाया पिओ, वत्थलंकारभोयणाइदाणं हि पिययमाहीणं ति जोगिणा कहिए दुवारं अहं एएण समं जंपिया, वारदुगं अवसीसइ इअ विसेसेण सा मउणं घेत्तूणं संठिया।
(२) विक्कमाइच्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाहारं उद्दिसित्ता जोगी कहं साहेइ, तहा हि - नरसारम्मि नयरे नरवालस्स रण्णो पुण्णवालो नाम सुओ आसी । तहिं च पुरोहिय-सुत्तहार-सुवण्णगार-कुविंदाणं बुद्धिसार-गुणसाररूवसार-धणसारनामा पुत्ता रायपुत्तस्स वयंसा होत्था ।
___एगया पिउणो निद्देसेण देसचागं विहेउकामेण पुण्णवालेण चउरो वि ते पुत्ता पुट्ठा कहिंसु - अम्हे देहच्छाहि व्व तुमं न चयामो । इअ तेहिं सहिओ सो नियपुराओ निग्गओ कमेण गहणं वणं पत्तो ।
तहिं तेसुं चउसु कमेण जामिगेसुं रायसुओ सुवित्था । पढमे पहरे गुणसारो सिरिखंडखंडमई सव्वावयवसोहिरं सुररमणि व्व रमणिज्जं एगं पुत्तलिगं निम्मेऊण पसुत्ते बिइयपहरम्मि धणसारो उत्थी। तम्मि वि जहोइयचीवरुत्तरिज्जाइवत्थाई परिहाविऊण सुत्ते, तइयपहरम्मि रूवसारो उत्थिओ । तम्मि वि मणिसुवण्णाइ-भूसणेहिं तं अलंकरित्ता सुत्ते, चउत्थे पहरे बुद्धिसारो उत्थित्था । तेण वि मंताकड्डिअस्स भगवओ आइच्चस्स पयोगेण जीवियाए तीए पभायं संजायं ।
__ हे हार ! जीवणजुअं तं विलोइत्ता नियं नियं किच्चं पुण्णवालस्स पुरओ निवेइत्ता तयटुं मिहं कलहं कुणंताणं तेसिं मज्झे कास एसा पत्ती ? इअ जोगिणा भणिए तं रायकण्णं जंपिउं ऊसुगेण हारतट्ठिएण वेयालेण 'जीवियदाउणो पत्ती' इअ अच्चंतं असमंजसं कहियं निसमिऊण जायासूया पुणो वीसरियनियनिण्णया रायाकण्णा – रे पावहार ! 'मा मुसं भासाहि' त्ति बाढसरेण भणित्था । 'तइयवारं रायकन्ना जंपिया' इअ जोगी ढक्काए पहारं दावित्था ।
हे जोगिंद ! 'कास इमा रोहिणी । तीए तेहिं च को संबंधो ? त्ति हारेण पुढे, जीवावगो पिआ, पुत्तलिगाए निम्माया माया, भूसणदाया माउलो, वत्थदाया पिओ वियाणियव्वो । जओ नग्गं रमणि पई एव पिहेइ । इअ जोगिणा अभिहिए वारत्तयं हं अणेण भासिया, एक्को चिय वारो अवसिस्सइ त्ति विसेसेण मउणपरा चिट्ठीअ ।
७७