________________
पाइयविन्नाणकहा
आ. विजयकस्तूरसूरीश्वराः
(१) दाणम्मि विक्कमाइच्चभूवइणो कहा अह पुणो वि दीवव्व कन्नाकुंडलं आभासिऊणं जोगी कहं कहेइ - धणरहनयरम्मि बलदत्तसेट्ठिणो दुहा रूववई नाम सुआ होत्था । सा य पियर-मायर-भायर-माउलेहिं पिहं पिहं वराणं दिण्णा । अह विवाहटुं समागए चउरो वि वरे मिहं विवयंते विलोइऊण मम निमित्तं अहो ! महंतो कलहो त्ति झाइत्ता सा जीवंती एव अग्गिम्मि पडिऊण भस्सीभूया । तइया ताणं एगो तीए समं अग्गिम्मि पविट्ठो, बीओ उ मसाणम्मि भूमिघरं किच्चा ठासी । तइओ उ भिक्खायरो होऊण भिक्खाए लद्धंसं२ चियाइ उवरिं मोत्तूणं सेसं सयं खाएइ ।
चउत्थो उ तीए हड्डाई घेत्तूणं गंगं गच्छंतो पहम्मि समागयम्मि महाणंदपुरम्मि भिक्खटुं पविट्ठो माणदत्तसेट्ठिणो गिहम्मि गओ । तइया पइव्वयं कमलसिरिनामं तस्स भज्जं भिक्खादाणम्मि अंतरायं कुणंतं अईव रुवंतं नियं बालं चुल्हीवन्हिम्मि पक्खिविऊणं भिक्खं दाउं उवट्ठियं सो वएइ – 'हे मायर ! मम निमित्तं बालहच्चा जाया तेण इमं भिक्खं न गिहिस्सं' ति निसेहं किच्चा पडिनियत्ते तम्मि सा अमियसिंचणेण तं बालं जीवाविऊणं पुणो तस्स भिक्खं दाउं उवट्ठिया । तेण कहिया सा – 'हे मायर! एयस्स अमियरसस्स अंसं मम दाही' । इअ अब्भत्थियाए तीए दिण्णेण अमियरसेण सद्धिं तहिं समागओ सो तं कण्णं जीवावित्था तीए सद्धिं च जो अग्गिम्मि पडिओ सो वि जीविओ होत्था ।
अह हे कुंडल ! तीए जीवियाए तयटुं मिहं चउण्हं पि कलहं कुणंताणं ताणं मज्झम्मि कास इमा पत्ती ? इअ जोगिणा अभिहिए तं रायकण्णं जंपिउं उसुगेण कुंडलब्भंतरसंठिएण वेयालेण वुत्तं जीवियदाउणो पत्ती हवइ । इअ भिसं असमंजसं भणियं सोच्चा संजायरोसा वीसरियनियपइण्णा रायपुत्ती - रे पावकुंडल ! मा मुसं वयाहि त्ति – बाढसरेण जंपित्था । बीयवारं रायसुआ जंपिय त्ति सो जोगी ढक्काए पहारं दावित्था।
हे जोगिंद ! कास एसा पत्ती ? तह य तयन्नेहिं च को संबंधो? - इअ कुंडलेण वुत्ते सो जोगी
१. पृथक् पृथक् । २. लब्धांशम् ॥
७६