________________
पाइअविन्नाणकहा
पाइयविन्नाणकहा
प्राकृतभाषासाहित्यजिज्ञासूनां तत्र शीघ्रा गतिः स्यादिति मनसिकृत्य पूज्यैः आचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैरष्टोत्तरशतसङ्ख्याककथानिबद्धोऽयं विरचितः। प्रत्येकं कथा व्यवहारे, अभ्यासे, प्रवचने, स्वबोधार्थं च नितान्तमुपयोगिनी वर्तते । सहैव भाषाशिक्षणार्थं चाऽपि समुपकारिकाऽस्ति ।
नन्दनवनकल्पतरौ हि कथा एता आबहोः कालात् प्रकाश्यन्त एवेति वाचकास्ताभिः भृशं परिचिताः सन्ति ।
७५