________________
गुरुहत्थाओ तं पवत्तणीयपयम्मि ठवीअ ।
हेमचंदसूरी तओ विहरमाणो कमेण अणहिल्लपुरं समागच्छित्था । एगया सिद्धराओ भूवई गयवरारूढो रायवाडिगाए वियरंतो रायपहम्मि विवणीसंठियं हेमचंदपहुं पेक्खिऊणं तम्मुहाओ सुभासिअं सुणिउं पेरेइ, तइया सूरिणा वुत्तं – 'हे सिद्धराय ! नीसंकं गयरायं चलावेसु, दिसिगया तसिंतु, तेहिं किं? जओ पुढवी तुमए च्चिय उद्धरिया' । एवं सुहासिअं सोच्चा पसन्नहियओ सो नरवई रायसहाए आगमणटुं पत्थणं कासी ।
__एगया सिद्धराएण मालवदेसविजएण तओ आणीओ भोयवागरणपमुहगंथभंडारो सिरिहेमचंदस्स दंसिओ । सिद्धरायस्स निद्देसेण हेमचंदपहुणा 'सिद्धहेम'त्ति अभिणवं वागरणं सुत्त-उणाइ-धाउपाढगणपाढ-लिंगाणुसासणनामपंचंगरूवं निम्मविअं । तस्स य अट्ठज्झाया । तस्स वागरणस्स विवरणट्ठाए बिहन्नासो महावुत्ती लहुवुत्ती य निम्मियाओ । विसेसओ नाममाला-सेसनाममाला-अणेगट्ठनाममालादेसियनाममाला-निघंटु-छंदोणुसासण-कव्वाणुसासण-तिसट्ठिसलागापुरिसचरिय-सत्तसंधाणमहाकव्वदुविहदुगासयकव्व-पमाणमीमंसा-जोगसत्थपमुहा विविहविसयगंथा विरइया । ते य विउसगणेहिं पमाणीकया।
पंडियवरभागवायरियस्स इंदजालियदेवबोहस्स दुक्खियावत्थाए तेण सूरिणा सहेज्जं कयं ।
सिद्धरायनरवई पुत्तस्साऽभावेण सिरिहेमचंदपहुणा सद्धिं तित्थजत्ताए निग्गओ। पुव्वं सिद्धगिरिम्मि जत्तं काऊणं तित्थस्स पूआइ दुवालसगामे दाऊणं रेवयायलतित्थम्मि समागओ । तत्थ नियसज्जणमंतिकारियजिण्णुद्धारम्मि सत्तावीसलक्खसुवण्णदम्मवयं सोच्चा तं च लाहं सयं घेत्तूणं सो बहुयं पसंसिओ । तओ सिरिहेमचंदसूरिसहिओ सो सिद्धराओ सोमेसरपट्टणम्मि उवागओ । तत्थ महादाणाई दाऊणं अच्चब्भुयपूअं च काऊणं सो अंबिगादेवीए अहिट्ठिए कोडिणारनयरम्मि अबिंगादेवीदंसणटुं समागओ । पुत्तटुं आराहियाए अंबिगादेवीए सिद्धरायस्स पुत्ताभावो निद्दिट्ठो । तस्स य उत्तराहिगारी पेइयभाउ-देवपसायस्स पोत्तो तिहुवणपालस्स पुत्तो कुमारवालो होहिइ त्ति देवीवयणं सोच्चा पुव्वकम्मदोसेण तम्मि वरं वहेइ । तस्स वहाइ विविहे उवाए चिंतेइ । तं वियाणिऊण कुमारवालो वेसपरावट्टणं काऊणं अच्चंतगूढठाणे वसिउं लग्गो ।
___ एगया सिरिहेमचंदेण अणहिल्लपुरनयरम्मि सिद्धरायभएण भमंतो सो रक्खिओ । पुणो वि एगया थंभतित्थम्मि सावगदुवारेण बत्तीसलक्खदम्मे दाविऊण तस्स सहेज्जं दिण्णं ।
विक्कमस्स गह-नंद-रुद्द(११९९)वरिसम्मि सिद्धराए परलोगं गए कुमारवालो महाराओ जाओ। सो विवत्तिसमए सहेज्जकारगे सव्वे आहविऊण अईव सम्माणं तेसिं कासी ।
सवायलक्खदेसाहिवइ-अण्णोरायस्स अणेगसो जयम्मि निप्फले गए तस्स जयटुं नियमंती बाहडो पुच्छिओ 'कहं सो जिणिज्जइ?' । तइया मंतिबाहडवयणेण पट्टणसंथिअसिरिपासणाहचेइअमज्झम्मि सिरिहेमचंदपहुपइट्ठिअमहापहावजुअसिरिअजियणाहजिणीसरपडिमाराहणेण अण्णोरायस्स विजओ विहिओ।