________________
सिरिउसहणाहचरिय-गंथस्स
पत्थाविगं छिज्जति जस्स गंथा, अन्नाणविसहरणे रयणसरिसा । सिद्धनिवइमहिओ जो, कुमारवालस्स बोहगरो ॥ सव्वण्णुसमो इहयं, कलिकालम्मि य समणवई जाओ । दंसणियसव्वगंथा, जेण विरइया जगपसिद्धा ॥ सिरिहेमचन्दसूरी, विन्नाणविबुहविणमियपयकमलो ।
तस्स हि सब्भूयजसं, गायमि कत्थूरसूरी हं ॥ सिरिहेमचंदसूरिणो जम्मो विक्कमस्स सर-वेय-भूमि-ससंक (११४५)वरिसम्मि कत्तियसुक्कपुण्णिमाए धंधुगानयरम्मि होत्था । तस्स पिउणो नाम 'चाच' माऊए य 'पाहिणी' आसी । गिहत्थावत्थाए हेमचंदस्स नाम चंगदेवुत्ति । तस्स मोढजाईए उप्पत्ती हुवीअ ।
चंदकुलायरियदेवचंदसूरी सिरिथंभतित्थंमि तस्स माऊए आणं घेत्तूणं विक्कमस्स गयणसरचंद-भूमि(११५०)वरिसम्मि माहमासस्स सुक्कचउद्दसीए मंदवासरे रोहिणीनक्खत्तम्मि सिरिपासणाहचेइयम्मि दिक्खं दाऊणं सोमचंद त्ति नाम अकरिंसु ।
तओ सोमचंदो निम्मलमइबलेण नाय-वागरण-साहित्तमुहविज्जाओ अब्भसित्ता विसेसओ मइविगासनिमित्तं कम्हारदेसम्मि गंतूण सरस्सईदेवीसमाराहणमणोरहं कासी ।।
तयणंतरं थंभणतित्थाओ गीयट्ठसाहूहि सह विहारं काऊणं कमेण थंभतित्थसमीवत्थिअ-रेवयावयारतित्थम्मि सिरिनेमिणाहचेइए तीए आराहणे सावहाणपरो होत्था । तइया पुण्णाणुभावाओ मज्झरत्तीए नासग्गठविअनेत्तस्स तस्स सोमचंदस्स पुरओ पच्चक्खीहोऊण पसण्णा सरस्सई वएइ – 'वच्छ ! देसंतरं मा वच्चसु, तुम्हेच्चयविसुद्धभत्तीए तुट्ठा हं । तुम्ह इच्छिअं एत्थच्चिअ सिज्झिहिइ' इइ वोत्तूणं सा अदंसणं पत्ता ।
लद्धसरस्सइपसायं तं सोमचंदं पासिऊणं गुरवो संघसमक्खं नगराहीसविहियमहसवपुव्वयं विक्कमस्स रस-उउ-ससि-ससंक(११६६)वरिसम्मि अक्खयतइयाए मज्झण्हसमए सूरिमंतपयाणेण तं आयरियपए ठवित्था । तइया सो हेमचंदसूरी इअ नामेणं पसिद्धि पाविओ ।
तस्स माया पाहिणी सुयसिणेहेण गुरुसगासम्मि संजमं गिण्हित्था । जणणीवच्छलो अहिणवायरिओ
६८