________________
सिरिउसहणाहचरियं
सिरिउसहणाहचरियं
पूज्याचार्यवर्याणां श्रीविजयकस्तूरसूरीश्वराणां हृदये एकोऽभिलाष आसीद् यत् - त्रिषष्टिसङ्ख्याकानां शलाकापुरुषाणां चरितानि यथा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यैः संस्कृतभाषया पद्यबन्धेन निबद्धानि सन्ति तथा प्राकृतभाषयाऽपि गद्यपद्यमयानि स्युः । ततश्चैतदभिलाषं चरितार्थीकर्तुं तैः त्रिषष्टिशलाकापुरुषचरितानुसारेणैव प्रथमतीर्थकृतः श्रीऋषभदेवस्य चरितं प्राकृतभाषया निबद्धम् ।
अत्र चैतस्य ग्रन्थस्य प्रास्ताविकं प्रस्तुतमस्ति ।
६७