SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सिरिउसहणाहचरियं सिरिउसहणाहचरियं पूज्याचार्यवर्याणां श्रीविजयकस्तूरसूरीश्वराणां हृदये एकोऽभिलाष आसीद् यत् - त्रिषष्टिसङ्ख्याकानां शलाकापुरुषाणां चरितानि यथा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यैः संस्कृतभाषया पद्यबन्धेन निबद्धानि सन्ति तथा प्राकृतभाषयाऽपि गद्यपद्यमयानि स्युः । ततश्चैतदभिलाषं चरितार्थीकर्तुं तैः त्रिषष्टिशलाकापुरुषचरितानुसारेणैव प्रथमतीर्थकृतः श्रीऋषभदेवस्य चरितं प्राकृतभाषया निबद्धम् । अत्र चैतस्य ग्रन्थस्य प्रास्ताविकं प्रस्तुतमस्ति । ६७
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy