SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री प्राकृत विज्ञान पाठमाला विचविषयावर सीमावाणीविजय विजयाबसूरीश-पाप-विजय बिलीवाति हिरचन्द्रमाई रामचन्द्रमा मेरी यसरखारी. प्राकृतविज्ञानपाठमाला प्राकृतभाषाशिक्षणार्थं प्रवेशद्वारस्वरूपेयं पाठमाला आचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैः स्वीयदीक्षातः षष्ठे वर्षे एव विरचिताऽऽसीत् । अस्यां खलु सङ्केपेण प्राकृतभाषाव्याकरणनियमाः, तदुत्सर्गापवादाः, शब्दधात्वादीनां रूपाणि, भाषाज्ञानदृढीकरणार्थं चोभयभाषानिबद्धानि वाक्यानि - इत्येतत् सर्वं विद्यार्थिनामुपयोगि सामग्यं प्रदत्तमस्ति । एतत्पठनानन्तरं हि प्राकृतभाषाव्याकरणं सरलतयाऽवगाहितुं शक्यम् । एषा च पाठमाला भारतस्य विविधेषु विश्व-विद्यालयेषु प्राकृतभाषाशिक्षणालयेषु च पाठ्यपुस्तकत्वेनाऽधिकृता सती विद्यार्थिभ्यः पाठ्यते ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy