________________
श्री प्राकृत विज्ञान पाठमाला
विचविषयावर सीमावाणीविजय
विजयाबसूरीश-पाप-विजय
बिलीवाति
हिरचन्द्रमाई रामचन्द्रमा मेरी
यसरखारी.
प्राकृतविज्ञानपाठमाला प्राकृतभाषाशिक्षणार्थं प्रवेशद्वारस्वरूपेयं पाठमाला आचार्यवर्यश्रीविजयकस्तूरसूरीश्वरैः स्वीयदीक्षातः षष्ठे वर्षे एव विरचिताऽऽसीत् । अस्यां खलु सङ्केपेण प्राकृतभाषाव्याकरणनियमाः, तदुत्सर्गापवादाः, शब्दधात्वादीनां रूपाणि, भाषाज्ञानदृढीकरणार्थं चोभयभाषानिबद्धानि वाक्यानि - इत्येतत् सर्वं विद्यार्थिनामुपयोगि सामग्यं प्रदत्तमस्ति । एतत्पठनानन्तरं हि प्राकृतभाषाव्याकरणं सरलतयाऽवगाहितुं शक्यम् । एषा च पाठमाला भारतस्य विविधेषु विश्व-विद्यालयेषु प्राकृतभाषाशिक्षणालयेषु च पाठ्यपुस्तकत्वेनाऽधिकृता सती विद्यार्थिभ्यः पाठ्यते ।