SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ मणुअत्तणेण उव्वज्जिऊण सव्वाओ ताओ सिद्धिसुहं पावेइरे । एवं सीलरयणप्पहावेण जह एएसि एरिसी इट्ठसिद्धी संजाया, तह हे भविया ! चंदराय व्व अण्णो वि जो बंभवयं पालेज्जा सो मुत्तिसुहं पावेइ । जो नवहिं बंभचेरगुत्तीहिं विसुद्धसीलो विमल-गिरिवरं फरिसेइ सो चंदनरवइ व्व परमसंतसुहारसासायणपरो हवइ । चंदस्स पयडभावो सत्तुवहो य गमणं च आभाए । संजमगहणं सिवपय-लाहो कहिया चउत्थम्मि ॥ * * * पसत्थीएवं निम्मलसीलो-वरिं चरित्तं हि चंदरायस्स । सोच्चा तहा सुसीले, जत्तो भविएण कायव्वो ॥१॥ एवं चंदनिवइणो, निम्मलवरगुणगणे हि गाइत्ता । भव्वाण सीलरयणे, मए सुसिक्खा वरा दिण्णा ॥२॥ एवं चरियं सोच्चा, उवहसियव्वं न केण विबुहेण । इह जाया जा खलणा, बुहसिट्ठा तं विसोहंतु ॥३॥ एत्थ न पयलालित्तं, उत्तमकविसारिसी न पयरयणा । मंदमइबोहणटुं, तह वि मम उज्जमो सहलो ॥४॥ सोआ भवइ पवित्तो, जइया गुणगाणओ सुपुरिसाणं । तइया तस्स पणेआ, कहं न होज्जा पवित्तयमो? ॥५॥ सिरिसेणसूरिराओ सपरसमयरयणरासिपारीणो । आसी जिणवरसासण-पहावगो तवगणाहिवई ॥६॥ उज्झायकित्तिविजओ, संजाओ तस्स पंडिओ सीसो। तस्स सिरिमाणविजओ, सीसो कइसेहरो जाओ ॥७॥ सीसो उरूवविजओ, संभूओ तस्स नाणलद्धिजुओ। तस्स वि सीसप्पवरो, मोहणविजओ बुहो जाओ ॥८॥ तेण विबुहेण रम्मो, रासो सिरिचंदरायनिवइस्स । भवियहियय-मोअगरो, ललियपयालंकिओ रइओ ॥९॥ सिरिथंभतित्थनयरे, रइयं रसाणुसारिचरियमिमं । । थंभणपासकिवाए, आससिसूरं जए जयउ ॥१०॥ सिरिणेमिसूरिरायं, पगुरुं पणमामि घोरबंभवयं । पोढप्पहारवकलियं, तवगच्छगयणसहस्सकरं ॥११॥ पारिति गंथरयणे, जस्स पसाएण मारिसा मंदा । समयण्णुं गुरुरायं, नमिमो सिरिसूरिविन्नाणं ॥१२॥ सीसेण तस्स रइयं, नरवइसिरिचंदरायचरियमिमं । कत्थूरायरिएणं, वरसे भुअहत्थ-नहनेत्ते (२०२२) ॥१३॥ इअ तवागच्छाहिवइ-सिरिकयंबप्पमुहाणेग-तित्थोद्धारग-सासणप्पहावग-आबालबंभयारि-सूरीसरसेहर-आयरिय-विजयनेमिसूरीसर-पट्टालंकार-समयण्णु-वच्छल्लवारिहि-आयरिअविजयविण्णाणसूरीसर-पट्टधर-सिद्धंतमहोदहि-पाइअभासाविसारयायरिअविजयकत्थूरसूरिणा विरइए-पाइअसिरिचंदरायचरिए चंदरायपयडण-वीरमईवह-आभापुरि प्पयाण-संजमग्गहण-मत्तिपयगमणसरूवो चउत्थोद्देसो समत्तो समत्तं च सिरिचंदरायचरियं ॥
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy