SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उदन्तमेतस्य पुरोऽखिलं तव, तृणायते कौशलमेतदम्बिके ! ॥१६॥ व्यधत्त पाणिग्रहणं तदैव स, नृपाङ्गजाया विमलापुरं गतः । मया भवत्यै कथितं तदैव यत्, ___ त्वया न तत् सत्यतयोपलक्षितम् ॥१७॥ जगत्यनेका विदुषी महीयसी, पुमांसमत्येतुमसौ प्रभुर्नहि । पतिं स्वकीयं तच्छलयन्त्यहं स्वयं, छले निमग्ना दुरदृष्टतो हहा ! ॥१८॥ छलेऽतिनिष्णैरपि यः परैर्नृपः प्रतारितो जातु न स स्त्रिया कथम् । प्रतारणीयो, न हि सङ्गतं मया, व्यधायि तावत् तव सङ्गदोषतः ॥१९॥ त्वदीयवाक्यं न मया पुनस्तथा, करिष्यते प्रेरितयाऽपि जातुचित् । कया स्वभर्तुर्विपरीतचेष्टितं, विधीयते कोपनयाऽपि योषिता ॥२०॥ विराजतां ते सकला कला ततो, न मेऽधुना किञ्चिदपि प्रयोजनम् । त्वयेतरा भर्तृमती जनन्यथो न जातु कार्या कुतुकेक्षणोत्सुका ॥२१॥ अथ ग्रन्थकृत्प्रशस्तिः श्रीमहावीरशिष्योऽभूच्छ्रीसुधर्माभिधो गणी । यद्वाणीसुरधुन्यम्बु-धारा श्रुतिधरातले ॥१॥ मधुमज्जितमाध्वीक-माधुरी मन्दयन्त्यलम् । अविश्रान्तं नृणामन्तः, पुनात्यद्याऽपि भासुरा ॥२॥ युग्मम्
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy