________________
समीक्षितं यन्निशि वीरमत्या,
सह त्वया तत्सकलं मयाऽपि । संलक्षितं कर्म न तेऽस्तु मन्यु
मन्मन्तुमेतं ललने ! क्षमस्व' ॥१०॥ श्रुत्वा वचस्तस्य गुणावलीत्थं,
प्रोवाच 'सर्वोऽयमसत्प्रलापः । तस्मान्मयि प्रेम विनश्वरं ते,
जानामि नाऽन्याव समस्ति वार्ता ॥११॥ निःस्नेहमेवं हसता त्वयाऽहं,
बेभिद्यमानान्तरिदं यथेष्टम् । जानामि यत् ते श्रवणेऽद्य कोऽपि,
प्राजञ्जबित्थं कथमन्यथोक्तिः ॥१२॥ बहिः प्रतोल्या अपि नागमं किं,
__ वृथैव मां दूषयसि प्रियाऽद्य ? । विषाक्तवाक्यं सुधया प्लवित्वा,
जने विमुग्धे मयि किं प्रयुझे ॥१३॥
(वंशस्थवृत्तम्) करेऽन्वयाऽऽबद्धविवाहकङ्कणं,
निभाल्य कान्तं भयविस्मयाकुला । विचिन्तयामास समस्तमेव सा,
चरित्रमेतद् विमलापुरोद्भवम् ॥१४॥ तथाऽपि न स्वीकृतमेतया बहुं,
. विधाय माया परिभोज्य वल्लभम् । उपागमद् वीरमती गुणावली,
जगाद सर्वं च पतीरितं वचः ॥१५॥ "मयि प्रकोपं कुरुते तवाऽऽत्मजो,
विबुध्य सर्वं विमलापुरोद्भवम् ।