SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ समीक्षितं यन्निशि वीरमत्या, सह त्वया तत्सकलं मयाऽपि । संलक्षितं कर्म न तेऽस्तु मन्यु मन्मन्तुमेतं ललने ! क्षमस्व' ॥१०॥ श्रुत्वा वचस्तस्य गुणावलीत्थं, प्रोवाच 'सर्वोऽयमसत्प्रलापः । तस्मान्मयि प्रेम विनश्वरं ते, जानामि नाऽन्याव समस्ति वार्ता ॥११॥ निःस्नेहमेवं हसता त्वयाऽहं, बेभिद्यमानान्तरिदं यथेष्टम् । जानामि यत् ते श्रवणेऽद्य कोऽपि, प्राजञ्जबित्थं कथमन्यथोक्तिः ॥१२॥ बहिः प्रतोल्या अपि नागमं किं, __ वृथैव मां दूषयसि प्रियाऽद्य ? । विषाक्तवाक्यं सुधया प्लवित्वा, जने विमुग्धे मयि किं प्रयुझे ॥१३॥ (वंशस्थवृत्तम्) करेऽन्वयाऽऽबद्धविवाहकङ्कणं, निभाल्य कान्तं भयविस्मयाकुला । विचिन्तयामास समस्तमेव सा, चरित्रमेतद् विमलापुरोद्भवम् ॥१४॥ तथाऽपि न स्वीकृतमेतया बहुं, . विधाय माया परिभोज्य वल्लभम् । उपागमद् वीरमती गुणावली, जगाद सर्वं च पतीरितं वचः ॥१५॥ "मयि प्रकोपं कुरुते तवाऽऽत्मजो, विबुध्य सर्वं विमलापुरोद्भवम् ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy