SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ कृताञ्जलिः साऽथ नृपं जगाद, ___ 'सत्यं मदुक्तं न पुनर्मूषोद्यम् । स्वप्नेक्षितस्वीयमृति: पुनर्ना, जानाति किं तदृतमस्तनिद्रः ? ॥३॥ रात्रौ मया जागरितं, न तेऽभूद्, विश्वास इत्यत्र न काउपि तेन । हानिः, प्रभुर्वेत्ति समस्तमेव, जिनाधिपोऽसौ भुवनावलोकी ॥४॥ मृषा गिरन्तः पुरुषाः समस्तं, जगद् विजानन्ति मृषामयं हि । यदीक्षणं पीतिमदोषदुष्टं पीतं स गृह्णाति पदार्थसार्थम् ॥५॥ कौटिल्यदक्षाः पुरुषा भवन्ति, नार्यो न कुत्राऽपि कलङ्कभीत्या । तथाऽप्यनास्था यदि ते मयि स्यात्, कुर्यां समाधिं कमहं तदाऽत्र ॥६॥ एवं प्रियाया वचनं निशम्य, प्रोवाच चन्द्रोऽपि 'वृथा किमर्थम् । मह्यं प्रिये ! क्रुध्यसि निष्फलं त्वं, गायस्व संवादय मे न रोधः' ॥७॥ स्वप्ने कथं तेऽभवदिन्दुवक्त्रे !, विश्वास एवं किल नर्मणोक्ते । अथाऽपि चेत् ते हृदयेऽस्त्यनास्था, जानीहि सर्वं मम सम्यगुक्तम् ॥८॥ श्वश्रूसमेता कुरु सौख्यमग्ग्रं, योगो मनोज्ञो युवयोरयं हि । त्वं जातुचिन्माऽप्यनुगृह्य कान्तं, संदर्शयेस्तत्कुतुकं पुरस्तात् ॥७॥
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy