SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स वक्रगतिनाऽश्वेन, बहुदूरमनीयत । अजानस्तद्गतेश्चेष्टां, समुद्रोमिमिव प्रभुः ॥३६॥ दुर्दमेन हृदेवासा-वपि रुद्धखलीनकः । पवनातिगवेगेन, वाजिना दूरमापितः ॥३७॥ प्रयत्लेनाऽपि तद्वेगं, नृपो रोद्धमनीश्वरः । तृषार्तोऽचिन्तयद् युक्ति-मवताराय वाजिनः ॥३८॥ इतो वापीतटे कञ्चिद्, वटवृक्षं व्यलोकत । ततशाखाशतैश्छन्नं, नानापक्षिनिनादितम् ॥३९॥ तं वीक्ष्य नृपतिश्चित्ते, चिन्तयामास ‘यद्यहम् । अस्य शाखामधिश्रित्य, नीचैः स्यां तर्हि मे सुखम् ॥४०॥ इति निश्चित्य सपदि, शाखामालम्ब्य वाजिनः । उत्ततार महीपालः, सोऽप्यश्वो निभृतं स्थितः ॥४१॥ तं दृष्ट्वा निश्चलं राजा, पश्चात्तापमुपागतः । अहो ! अजानता व्यर्थं, मया दूरमुपस्थितम् ॥४२॥ तृतीयः सर्गः (पृथ्वीवृत्तम्) स्फुरत्फणिफणावलीसुललितातपत्रः सदा, मृगाङ्कमधुरच्छविर्वतनुर्महोमण्डितः । विमुक्तिवरसुन्दरीकरनिपीडनप्रोल्लस लमज्जनसुरद्रुमो विजयतां स पार्श्वः प्रभुः ॥१॥ (उपजातिवृत्तम्) चन्द्रेण वाग्भिर्बहुबोधिताऽपि, गुणावली नैव गता प्रतीतिम् । कूतोऽपराधो हि जनस्य चित्तं, करोत्यनास्थाग्रसितं प्रसह्य ॥२॥ ४८
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy