________________
प्रत्येकं मनुष्यः स्वजीवने एकस्मात् तत्त्वादत्यर्थं बिभेति । तत् तत्त्वं खल्वस्ति निष्फलता । जीवनस्य यस्मिन् कस्मिंश्चिदपि क्षेत्रे निष्फलतायाः सम्मुखीकरणं मनुष्यं विह्वलं निराशं च करोति । किन्तु येन जनेन पुस्तकवाचनेन स्वमनः सज्जीकृतमस्ति स एतस्मान्नैराश्यादतीव सारल्येन निष्क्रान्तो भवति, स्वमनसि उल्लासं प्रपूर्य साफल्यप्राप्त्यर्थं प्रयत्नशीलो भवति ।
एवमनेके लाभाः पुस्तकवाचनात् जायन्ते । परं साकल्येन वक्तव्यं चेद् यो मनुष्यो यावन्ति पुस्तकानि पठितवान् स तावाननुभवसमृद्धः, स एव सत्यतया जीवनं जीवितः, जगतः प्रवाहैश्च परिचितो भवति । परमेतत्सर्वं प्रापणार्थं पुस्तकमुद्घाट्य पठनीयं खलु ?
वयमपि किलाऽधिकाधिकपुस्तकानि पठेम बहुश्रुतत्वं च प्राप्नुयामेत्याशासमानो विरमामि ।
पं. कल्याणकीर्तिविजयः
महावीरस्वामिजन्मकल्याणकदिनम् चेत्र - शुक्ला त्रयोदशी, २०७५ श्रीस्तम्भतीर्थनगरम्
आर्थिकसौजन्यम्
नन्दनवनकल्पतरोर्द्वाचत्वारिंश्याः (४२) शाखायाः प्रकाशनार्थं शासनसम्राटसमुदायवर्तिन्याः साध्वी श्रीधृतियशाश्रियः शिष्यायाः सा. श्री परागयशाश्रियो वर्धमानतपसः ओलिकाशतस्य पूर्णाहुति निमित्तीकृत्य सूरतमहानगरस्थेन श्रीवराछाजैनसङ्खेन सम्पूर्ण आर्थिकः सहयोगः कृतोऽस्ति । एतदर्थं बहुशो धन्यवादाः ॥
5