SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ इतश्च, गृहे पर्याप्तं धार्मिकवातावरणमासीत्, माता-पित्रोः संस्कारा अपि धर्ममया आसन्, विशेषेण च वयोवृद्धाः परमतपस्विनश्चाऽऽचार्यवर्याः श्रीविजयसिद्धिसूरीश्वराः (बापजी महाराज - इति ख्याताः) कान्तिलालस्य संसारसम्बन्धेन पितृव्या आसन्, उत्कृष्टतपोरता साध्वीश्रीशान्तिश्रीश्च तस्य पितृष्वसाऽऽसीत् । कान्तिलालश्च 'भट्ठीनी बारी'नामस्थले विद्यमाने वीरविजयोपाश्रये स्थितस्य वयःपर्यायोभयवृद्धस्य श्रीप्रतापविजयाख्यस्य ज्येष्ठसाधोः समीपं प्रत्यहं गत्वा तदाशिषो गृह्णाति स्म । एवं च तारुण्ये परितः संयमवतां साधूनां संसर्गात् तन्मनो वैराग्यवासितं सञ्जातम् । पूर्वजन्मस्वाराधितस्य विरक्तभावस्य संस्कारा उद्बुद्धाः । षोडशे वयसि च तस्य सकलः संसारस्त्याज्यतया प्रतिभाति स्म । एतावता चाऽहमदाबादनगरस्य केन्द्रस्थिताया रत्नप्रतोलिकायाः (रतनपोल) समीपे पञ्जरप्रतोलिकायां (पांजरापोल) शासनसम्राजः पूज्याचार्यभगवन्नः श्रीविजयनेमिसूरीश्वराः सशिष्यपरिवाराः समागताः । विक्रमाद् विंशतितमे शतके सुविहितयोगोद्वहनाः सकलविधिविधायकाः सूरिमन्त्रसमाराधकाश्च सर्वप्रथमा आचार्या एते ज्ञानिनः प्रभावका आराधकाश्चाऽऽसन् । अपि च, यौवनं वयः, विशालः शिष्यपरिवारः, निष्कल्मषं शीलतेजः, अखण्डः स्वाध्यायः, निःशब्दं तपः, हृदयं धर्मरसेनाऽभिषिञ्चती प्रवचनधारा, सरलं धर्मव्यवहारं शिक्षयन्ती प्रवचनशैली, विद्वत्तासत्त्वेऽपि निर्भारो व्यवहारः, एतैरेतादृशैश्चाऽन्यैर्बहुभिर्विशेषैः सह जीर्णतीर्थानामुद्धारः, ज्ञानकोशानां स्थापनं, योग्यजीवेभ्यो दीक्षादानं, शिष्याणां च ज्ञान-क्रियाव्यवहाराद्यैर्यथावच्छिक्षणं, यात्रासङ्घप्रेरणं, ग्रन्थसर्जनं, प्राचीनसाहित्यप्रकाशनं, ज्ञात्यादिकलहानां समाधानमित्याद्यैर्वैशिष्ट्यैस्तेषां यशः सर्वत्र प्रसारं प्राप्तमासीत् । अहमदाबादनगरस्य जनताऽपि तेषां गुणपरिमलेन प्रमुदिता तद्गुणरसपानेनोल्लसिता चाऽऽसीत् । एष प्रमोद उल्लासश्च कान्तिलालमप्याकृष्टवन्तौ । सोऽपि च गुरुभगवतां वन्दनार्थं सान्निध्यप्राप्त्यर्थं, तदाशी:प्रापणार्थं च तत्र गन्तुं प्रवृत्तः । वैराग्यसंस्कारैः प्लावितान्तःकरणस्य तस्य स्थैर्यप्राप्त्यै समुचितं स्थानमेकं प्राप्तमिव । पञ्जरप्रतोलिकायां कान्तिलालस्य गमनागमनं वृद्धिङ्गतम् । तत्रस्थैः साधुभिः सह तस्य सम्पर्कः परिचयश्चाऽपि वृद्धि प्रापत् । अन्यान्यैः साधुभिः परिचयं कुर्वन् स एकदा पंन्यासप्रवराणां श्रीविज्ञानविजयगणिवराणां सम्पर्कमवाप्नोत् । सर्वथा निर्मलं निर्देशं निर्दम्भं सौम्यं च व्यक्तित्वमासीत् तेषाम् । कान्तिलालश्चाऽपि निर्मलः सरलः शान्तश्चाऽऽसीत् । अतः प्रथमपरिचयादेव द्वयोरपि परस्परं स्नेहः प्रादुर्भूतः । ततश्च, कान्तिलालः प्रत्यहं तान् वन्दितुं, तैः सह धर्मचर्यां कर्तुं, वैराग्यरसामा॑न् संलापान् श्रोतुं, धार्मिकी शिक्षा ग्रहीतुं च समायाति स्म । एवं कुर्वता परिचयो गाढोऽभवत्, मनसि वैराग्यरङ्गो दृढोऽभवत्, संसारत्यागार्थं च निश्चला मतिरभवत् । सहैव, मनसैव तैन श्रीविज्ञानविजयगणिवरा गुरुपदे स्थापितास्तेभ्यो विज्ञप्तिरपि च कृता – 'शिष्यस्तेऽहं, शाधि मां त्वां प्रपन्नम्' - इति । इतश्च, समग्रां पृथिवीं जलार्दी कृत्वा ततो निर्मला जाताः शारदा वारिदा यथाऽञ्जसैव विलीयन्ते, तथैव शुभैर्योगैः क्रियानुष्ठानैः, ज्ञानवर्धकप्रवचनैश्च धर्मामृतं वर्षयित्वा चातुर्मास्यं च समाप्य सपरिवाराः ३३
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy