________________
योऽहिं विवर्धयति कोऽपि विमुग्धबुद्धिः
स्वस्योदयाय स नरः प्रवरः कथं स्यात् ॥ सर्प विवर्धितवान् नरप्रवरो न । कर्म विवर्धितवानपि तथा । मतिमता निर्जरावृद्धौ यतनीयमिति तात्पर्यम् । तदनुवर्तयन्नाह -
आतङ्कपावकशिखाः सरसावलेखाः स्वस्थे मनाङ्मनसि ते लघु विस्मरन्ति । तत्कालजातमतिविस्फुरितानि पश्चा
ज्जीवाऽन्यथा यदि भवन्ति कुतोऽप्रियं ते ॥ ११. धर्मानुप्रेक्षा अनुप्रेक्षासु मुख्या धर्मानुप्रेक्षा । तत्र धर्मविषये आप्तवाक्यं प्रमाणम् । धर्म कं वदन्त्याप्ता इत्याह
श्रद्धाभिसन्धिरवधूतबहिस्समीहस्तत्त्वावसायसलिलाहितमूलबन्धः । आत्मा यमात्मनि तनोति फलद्वयार्थी
धर्मं तमाहुरमृतोपमसस्यमाप्ताः ॥ आप्ताः सर्वज्ञा जिनाः । तत्त्वानि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षरूपाणि सप्त । अवसाय: सम्यग् ज्ञानम् । फलद्वयार्थी स्वर्ग-मोक्षाकाङ्क्षी । शिष्टं स्पष्टम् ।
मैत्रीदयादमशमागमनिर्वृतानां बाह्येन्द्रियप्रसरवजितमानसानाम् । विद्याप्रभाप्रहतमोहमहाग्रहाणां
धर्मः परापरफलः सुलभो नराणाम् ॥ मैत्र्यादयो गुणाः, इन्द्रियनिग्रहः, विद्या चेति त्रयं येषु तेषां धर्मः सुलभ इति तात्पर्यम् । धर्मः किं करोतीत्याह -
इच्छाः फलैः कलयति, प्ररुणद्धि बाधाः सृष्टेरसाम्यविभुरभ्युदयादिभिर्यः । ज्योतींषि दूतयति चाऽऽत्मसमीहितेषु
धर्मः स शर्मनिधिरस्तु सतां हिताय ॥ ज्योतींषि श्रुतावधिमनःपर्यायादीनि । दूतयति दूतरूपेण प्रहिणोति प्रेषयतीति । अत्र धर्ममहिमा प्रोक्तः ।