SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ वैचित्र्यमित्यमनुभूय भवाम्बुराशेरातङ्कवाडवविडम्बितजन्तुवारेः । को नाम जन्मविषपादपपुष्पकल्पैः स्वं मोहयेन्मृगदृशां कृतधीः कटाक्षैः ॥ सद्यः प्राणहरो व्याधिरातङ्क उच्यते इति व्याख्या । स्त्री-कटाक्षाय स्पृहयन्ति मनुष्याः । ते विषवृक्षकुसुमसदृशाः । मोहनं तेषां स्वभावः । कृतधीर्बुद्धिमान् । स तैरात्मानं न मोहयतीति संसारवैयर्थ्यचिन्तना मोक्षापेक्षिणा कार्या । ४. एकत्वानुप्रेक्षा एक एव जीवोऽत्राऽऽयाति, एक एवेतो निर्याति । सर्वेऽन्ये तात्कालिका इति भावना एकत्वानुप्रेक्षा। तामाह - एकस्त्वमाविशसि जन्मनि संक्षये च भोक्तुं स्वयं स्वकृतकर्मफलानुबन्धम् । अन्यो न जातु सुखदुःखविधौ सहायः स्वाजीवनाय मिलितं विटपेटकं ते ॥ अन्ये किमर्थं तव सविधे उपस्थिता इति चेत् स्वस्य जीविकायै । पत्नीपुत्रादयः तव साहायकं कर्तुं नैव त्वाम् उपसर्पन्ति । अपि तु स्वार्थेनेति विजानीहि इति जीवं सम्बोध्य कथ्यते । पुनराह - बाह्यः परिग्रहनिधिस्तव दूरमास्तां देहोऽयमेति न समं सहसम्भवोऽपि । किं ताम्यसि त्वमनिशं क्षणदृष्टनष्टै र्दारात्मजद्रविणमन्दिरमोहपाशैः ॥ सहसम्भवो देहोऽपि त्वया समं नैति, क्षणदृष्टनष्टैः दारादिभिः मोहपाशैः किं ताम्यसीति स्पष्टोऽर्थः । संशोच्य शोकविवशो दिवसं तमेकमन्येधुरादरपरः स्वजनस्तवाऽर्थे । कायोऽपि भस्म भवति प्रचयाच्चिताग्नेः संसारयन्त्रघटिकाघटने त्वमेकः ॥ एकमेव दिवसं शोचित्वा बन्धुमित्रादयो मृतस्य वित्त लब्धं चेष्टां कुर्वन्ति । कायो भस्मीभवति । जीव एक एव शिष्यते ।
SR No.521042
Book TitleNandanvan Kalpataru 2019 06 SrNo 42
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2019
Total Pages136
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy