________________
तो एस पुंडरिओ तीए रूवम्मि मुच्छिओ संतो रई अलहंतो तीए समीवम्मि दूइं पेसइ । दूई वि तत्थ गंतूण कहेइ तं – ‘देवि ! तवोवरिं निवस्स चित्तं अइमत्तं, ता पसीय, अणुरत्तं तं परं पडिवज्जसु' । जसभद्दा विचितइ – 'फुरियकिरणोहं दिणमणिबिंबं पि दूरुज्झियगुरु - लहुवियारं अंधयारं उग्गिरइ' । दूइहुत्त' च भणइ – 'परिचत्तसकुलमज्जाओ राया जं एवं अणुरज्जइ, नियभाउणो वि कहं न लज्जइ ?' दूई एवं तीए वयणं गंतूण निवस्स साहइ । सो वि य गिद्धो लुद्धो लहुयं बंधवं मरावेइ । जसभद्दा वि रण्णो निग्घिणचरियं निरिक्खिऊण सिग्घं आभरणाई गहिऊण नियसीलरक्खणट्टं तओ नासेइ ।
कमेण सत्थेण सह मग्गे वच्चंती सा सावत्थि पुरिं पत्ता । तत्थ पडिवन्नजणयभावस् थेरवणियस्स गेहे दुहिया विव' दुहियावित्तीए चिट्ठइ । एगया सिरिजयसेणसूरिगुरूणो कित्तिम - महयरीसमीवम्मि पायपउमवंदणत्थं पत्ता सा नियचरियं साहेइ । सा महयरी धम्मुवएसं देइ । तं सोऊण पच्चागयसंवेगा अकहियपच्छन्नगभा सा सुद्धसद्धाए पवज्जं पडिवज्जइ । परिवÍते गब्भे महयरी पुच्छइ 'किमेयं' ति । भणइ य - तुम्हे दिक्खं न दासह त्ति मया पुवि गब्भो न कहिओ' । सा सज्जायरीघरंमि ठविया । कालक्कमेण तीए पुत्तो जाओ, वड्ढतो समए पडिवन्नवओ खुड्डगकुमारो त्ति जाओ ।
—
तणु सो जोव्वणारंभे मेरुगिरिगरुयं सीलभरं उव्वोढुं अचयंतो ओहावणाणुपेही ' जाओ । उन्निक्खमिउं इच्छंतो जणणि पुच्छइ । सा 'असुहस्स कालहरणं' त्ति वियारिऊण भणेइ - 'वच्छ ! मज्झ वयणेण बारसवरिसाइं जाव पुज्जंति ताव अच्छसु' । पुण्णेसुं तेसुं अरइं पत्तो पुणो वि पुच्छइ । माया कहे ‘आयरियाहीणा अहं, तओ सूरिं पुच्छसु' । तओ सो सूरिस्स समीवम्मि गओ । तत्थ वि सूरीणं वयणेण तत्तियमित्ताइं वरिसाई चिट्ठइ । तेसु वि पुज्जंतेसुं चारित्तमोहदोसेण अरओ उवज्झायवयणाओ वि
पुणो तित्तियं कालं अच्छइ । वयग्गहणाओ अडयालीसवरिसेहिं तस्स संजमे रई न संजाया, तेण इमं अरइनामं पावट्ठाणं । तओ सो जणणि पुच्छेइ, मायाए सो उवेहिओ' । गमणकाले तस्स पिउनामंकियमुद्दारयणं कंबलरयणं च अप्पिऊण माऊए सो भणिओ 'साके तुह महल्लओ पुंडरिओ जणओ नरिंदो अत्थि, तस्स पच्चयहेउं इमं मुद्दारयणं वच्छ ! दंससु । सो तुमं रज्जं दाहिइ' ।
कालक्कमेण सो साकेयं पत्तो, तम्मि य समयम्मि तत्थ पेक्खणारंभो अत्थि । सो रसिओ सयलंपि रयणिं तं पेक्खणं पेच्छइ । अइरंगे वट्टंते पभायसमयम्मि संता निद्दाघुम्मियनेत्ता नट्टिया, तओ सा सहयरियाए वृत्ता
सुट्टु वाइयं सुट्ठ गाइयं, सुट्टु नच्चियं सामसुन्दरि ! अणुपालिय दीहराईए, मा सुमिणंते पमायह 11
एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं वियरइ । - तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरिकंतासत्थवाही वि तारं हारं जच्छई" । जयसंधिमंती
१. दूतीसन्मुखम् । २. दुहितेव । ३. अवधावनानुप्रेक्षी - संयमविमुखः । ४. पूर्यन्ते । ५. उपेक्षितः । ६. श्रान्ता । ७. यच्छति ।
८५