________________
पंचिदियनिग्गहम्मि आसत्ता अइदुक्करं बज्झब्भितरतवच्चरणं कुणंती तवचरणकरणजोगेण देवाण वि आणंद दिंती पयडियजहत्थनामा देवाणंदा समणी हवइ ।
कमेण सा परिवड्ढमाणसुक्कज्झाणानलदड्ढकम्मवणगहणा उप्पन्नविमलकेवलनाणा सुहसमिद्धा सिद्धा । एवं सिरिवीरजिणिदमुहाओ सुणिऊण जिणग्गहियदिक्खा जयंती साहूणी धम्मज्झाणिक्करया महासई निस्सेसकम्महरणं तवच्चरणं देवाणंदा जहा अकरिंसु तहा पइदियहं कुणइ । सा वि जयंती विसुद्धपरिणामा पयडियजीवाणुकंपा सुरगिरिचूलव्व निक्कंपा पसरंतघोरतवसत्ती झाणज्झयणपसत्ता अपमत्ता गीयत्था संविग्गा गुरुकुलवासेसु अणुव्विग्गा आरुहियखवगसेणी उप्पण्णविमलनाणा सिद्धा । उसो
देवाणंदाइ वुड्डत्ते, सच्चरियस्स संपयं 1 सोच्चा तहेव तुम्हे वि, भवेह मोक्खसाहगा ॥ महापुरिसविसयाईवसिणेहम्मि देवाणंदामाहणीए कहा समत्ता ॥
V
( ४ )
अरइचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा
संजमसिहरारूढो, जीवो परिबुडइ जेण तेणेमं । अरइचरित्तमोहं, पावद्वाणं भांति विऊ' ॥१॥
अरई न हि कायव्वा, सिवफलहेउम्मि समणधम्मम्मि । खुल्लगसमणस्स इहं, सुणेह भविया ! कहं रम्मं ॥
-
भूमिरमणीविसेसए पवरे साकेयपुरे पुव्वि पुंडरिओ नाम राया आसि । तस्स य लहुभाया कंडरिओ नाम । तस्स जसभद्दा नामेण पणयिणी महासई होत्था । सा रूवाइरयणेहिं रोहणधरणीसरिसा तणुप्पहाभासियदिगंता ललियचरणचारेणं घरंगणे चंकमंती' पुंडरियनरिंदेण एगया दिट्ठा । तओ खलियचित्तस्स तस्स हियये मयणबाणा लग्गंति, तओ तीए मुच्छियमणो कुलमज्जायं लज्जं च मुंच । जओ वुत्तं
ते विरलच्चिय धीरा, जेसिं पररमणीरूवदिट्ठीए । हियएण समं दिट्ठी, पच्छाहुत्तं वलइ झत्ति ॥
१. विदुषः । २. भ्रमन्ती । ३. दृष्ट्या । ४. पश्चान्मुखम् ।
८४
जयंतीचरियाओ