________________
उवएसो -
रायपुत्तिविसल्लाए, तवफलनिवेयगं । दिद्रुतं सोहणं णच्चा, तवम्मि उज्जमं कुण ॥ तवस्साए पहावम्मि विसल्लाए रायकण्णाए कहा समत्ता ॥
- सिरिपउमचरियाओ
'महापुरिसविसयाईवणेहो भवतारगो होई' इह देवाणंदामाहणीए कहा पवरपुरिसेसु नेहो, खणं पि जाओ भवियजणाणं जो ।
देवाणंदा विव जह, होइ भवुद्धारगो एत्थ ॥ इह भरहे माहणकुंडगामो आसि । तत्थाऽऽसि उसहदत्तो नाम माहणवुड्ढो । सो य पासनाहतित्थम्मि सड्ढो जिणमयसन्नाणरयणड्डो । तस्स य वरघरिणी गुणमणिरोहणधरणी देवाणंदा माहणी । अह सुरेहिं परियरिओ वीरजिणिंदो जिणवरधम्मे आसत्ताणं सुहियाणं ताणं दुण्हं पि पडिबोहणटुं कयाई बहिरुज्जाणे समोसरिओ । जिणागमणं नाऊणं भत्तिभरुब्भिन्नबहलपुलियंगो उसहदत्तो वंदणहेउं सव्विड्ढीए गच्छइ । देवाणंदा वि परियणसहिया सव्वालंकारभूसियसरीरा साणंदा गच्छइ । समवसरणं दठूणं ते दोवि रहवराओ ओयरिय तत्थ पंचविहाभिगमेणं पविसिऊणं जिणनाहं वंदित्ता दो वि अणिमिसच्छाई निसन्नाई।
सदेवमणुयासुररायपरिसाए देवाणंदा अइसिणेहा वीरजिणं पिच्छंती आगयपन्हा' जाया । तत्तो गोयमसामी वीरजिणं नमिऊणं पुच्छए – 'भयवं ! तुम्हाणमुवरिं समत्थभव्वाणं सिणेहो होइ, पुणो देवाणंदाए केण निमित्तेण अइनेहो दीसए ?' तो जिणों कहेइ – 'गोयम ! अहं पुप्फोत्तरविमाणाओ चविऊण एयाए कुच्छीए बासीइं दिवसाइं वसिओ, तेण देवाणंदा ममोवरि गुरुसिणेहपडिबद्धा आगयपन्हा जाया । गोयम ! मम जणणि त्ति तं जाणाहि' ।
एवं सिरिवीरजिणंदेण कहियं अंतरंगपडिबंधकारणं सोच्चा देवाणंदा महाणंदा भवभमणुव्विग्गा संविग्गा विणयपणयंगी एवं विनवेइ – 'देवाहिदेव ! मज्झ सिद्धिसही पव्वज्जा दिज्जउ' । तओ भयवया संसारतावहरणे दक्खा परिपक्करसदक्खा' समत्थजीवरक्खा दिक्खा तीए विइन्ना । तो सिक्खं दाऊणं अज्जाए चंदणाए समप्पिआ । सा देवाणंदा निरइयारा संजमभारं पालेइ । पंचसमिया तिगुत्ता
१. आगतप्रस्ना निर्गतस्तनधारा । २. परिपक्वरसद्राक्षा ।