________________
कहिं पि गओ । पण्णत्तीए सा बालिया वराह-रुरु-रोज्झजणियघोरारावरउद्दे अरण्णम्मि खित्ता । सुहडेहिं कंदर-कराल-गिरि-सिहर-सरिया-धरणीसुं निउणं निरिक्खमाणेहिं पि पुण्णलहुआ सा बाला कहिं पि नहि दिट्ठा । तओ ते आगंतूणं रायपुरओ कर्हिति – 'नाह ! जल-थल-नहयलमज्झे निरूविया कहवि सा न हु दिट्ठा' । तं निसुणिऊण सोयसल्लियसरीरो नरिंदो अक्कंदइ - 'हा वच्छे ! तुह विरहे नयरं नरयं विसेसई'।
अह सा अणंगसारा बालिगा सरणरहिआ रणम्मि कलुणसरेण पसुगणं पि रोयावंती रोयइ, अप्पणां अप्पं आसासंती खुहापिवासं सहती अरण्णभयउव्विग्गा नमोक्कारं परावत्तंती दसम-अट्ठमभत्तेण य तवसा अप्पाणं भाविती पारणम्मि फलेहिं एगासणं करती दिवसाइं गमेइ । एवं तिसहस्सवरिसपज्जंतं तवसा कालं गमेऊण संलेहणाए किसीभूयदेहा गंतुमवि असमत्था जाया । तइया चउव्विहाहारच्चागरूवभत्तपच्चक्खाणं करेइ । संकडे वि पडिया सत्तहत्थावग्गहाओ बाहिरं मरणंतेऽवि न गंतव्वं ति अणसणेण संठिआ । नियमस्स छठे दिवसे वोलीणे' एत्थंतरे तीए पिउमित्तो सोदासखेयरो मेरुसिहरजिणणाहे वंदित्ता तत्तो नियत्तो तत्थ अरण्णे समागओ समाणो तं पासेइ । पासित्ता गेहे आगमणाय कहेइ । कयभत्तपरिच्चाया सा निसेहेइ । तया सो खेयरो चक्कवट्टिपासम्मि समागंतूणं सव्वं कहेइ । सपरिवारो चक्कवट्टी तेण सह तत्थ आगच्छेइ । तम्मि समयम्मि सामल-कराल-जमरायबाहुदंडसरिसेण अयगरेण अद्धगसिज्जमाणं तारिसं तं दठूणं अयगरवहाइ चक्की जाव आदिसेइ ताव करुणारसमंथरगिराए बालाए 'तवसोसियस्स गयजीवियस्स अथिररूवासारदेहस्स मज्झ कए बहुदिवसछुहापरिपीडिएण इमिणा उरगेण मारिएण किं' ति चक्कवट्टी वारिओ । 'मए उ अणसणं संगहिअं' । जओ उत्तं -
खज्जंतीए वि तर्हि, बालाए सो हु अयगरो पावो ।
नो मारिओ किवाए, मंतं जाणंतियाए वि ॥ एवं तीए सव्वो उवसग्गो समयाए सोढो । एवं सरूवं पासित्ता वेरग्गवासिओ बावीससहस्सपुत्तेहिं सह चक्कवट्टी परिव्वइओ । सा दयाइ अयगररक्खणेण सुहज्झाणप्पहावेण य देवलोगं गया । पुणव्वसू तव्विरहेण दुमसेणमुणिपासे सणियाणसंजमं पालिऊण देवलोगे उप्पण्णो । तओ चइत्ता लक्खणो वासुदेवो जाओ । सा बाला देवलोगाओ चइऊण इह कोउगमंगलपुरे दोणमेहनरिंदपुत्ती विसल्ला जाया । गब्भे आगया समाणा तीए पहावेण माया वि रोगमुत्ता जाया । जायाए तीए सिणाणजलेण नयरं पि रोगरहियं जायं । जओ -
जेणं चिय अण्णभवे, तवच्चरणं अज्जियं सउवस्सग्गं । तेण इमा विसल्ला, बहुरोगपणासिणी जाया ॥
१. अतिक्रान्ते । २. लक्ष्मणः ।