SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ परिवारं च पासेइ, पासिऊणं ईहावोहं कुणंतो जाईसरणं पाविऊणं मुच्छाइ पुढवीए उवरिं पडिओ । तस्स तारिसावत्थं विलोइउं अणेगे जणा तहिं संमिलिया, सा रायकण्णा वि तत्थ समागया । सा नियघरं दठूणं जाईसरणं पत्ता, जाइस्सरणेण नियं हत्थिणो य पुव्वभवं नच्चा गइंदं उट्ठावेइ । जया सो न उठेइ तया सा रायकण्णा वएइ - __ उद्देसु सेट्ठि ! मा कुण, भंति अविवेगदाणओ हत्थी । तुं जाओ हं रणो, कण्णा सामाइयपहावा ॥ तओ गयवर ! 'दव्वदाणाओ सामाइयम्मि अहिंग फलं' ति जाणियव्वं । रायकण्णाए वयणं सोच्चा सो हत्थी उट्ठिओ । तइया नरिंदप्पमुहाणं महंतं अच्छेरं समुप्पण्णं । नरवइणा रायकण्णा पुट्ठा – 'पुत्ति ! किं एयं' ति । तीए दुण्हं पुव्वभवस्स वुत्तंतो कहिओ । एवं सुणिऊण सव्वेसिं सामाइयकिच्चम्मि सद्धा उप्पण्णा । सो गयंदो रायकण्णावयणेण पडिबुद्धो नमोक्कारमहामंतसुमरणतल्लिच्छो उभओ कालं रायकण्णाए पुरओ पुहवीए उवरि हिट्ठदि४ि ठविऊण मुत्तकालं जाव सइ समभावरूवं सामाइयं विहेइ । एवं सो गइंदो सामाइयेण समभावभावियप्पा धम्मसंपाइगं रायकण्णं गुरुणिं मण्णिऊणं पुव्वं पच्छा वा तं नमिऊण सामइयं कुणंतो जाईसरणेण पिज्जापिज्जं भक्खाभक्खं किच्चाकिच्चं जाणतो जहसत्तीए हेयदव्वाइं चयंतो सुहेण कालं गमेइ । पज्जंते समाहिणा कालं संपाविऊण अट्ठमे सहस्सारदेवलोगे देवो जाओ । रायकण्णा वि संपत्तसंबोही सम्मं देसविरइधम्मं आराहिऊण देवलोगे उप्पण्णा । कमेण ते दुण्णि वि सिद्धि पाविहिरे । उवएसो - सामाइयम्मि वुड्ढाए, दाणम्मि सेट्ठिणो तह । फलं णच्चा सुहटुं हि, सामाइयं सया कुण ॥ सामाइयम्मि वुड्ढाए कहा समत्ता ॥ (२) तवपहावोवरि रायकण्णाविसल्लाए कहा जहसत्तिं तवं कुज्जा, सव्वुवद्दववारणं । विसल्लारायकण्णेव, होइ सोहग्गभूसिओ ॥ पुव्वमहाविदेहम्मि पुंडरीयविजए चक्कधयं (चंदाविजयनाम) नयरं आसि । तत्थ अणंगसारचक्कवट्टी रज्जं पसासेइ । तस्स सोहग्गजयपडाया गुणसालिणी अणंगसारा नाम वरधूया अस्थि । जोव्वणपत्ता सा पुव्वभवनेहेण सुपइट्ठनयरनरवइणा पुणव्वसुणा अवहरिया । चक्कवट्टीसुहडेहि सो पराइओ समाणओ दुज्जेयं सत्तुसेण्णं जाणिऊणं पण्णत्तिं विज्जं संभरेइ । तीए तं बालं समप्पित्ता सो १. भ्रान्तिम् । २. वरदुहिता। ८१
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy