________________
मणिरयणमंडियं कडगं देइ, मिठो य रयणसिणि अप्पेइ । सव्वाइं च ताई लक्खमुल्लाइं । पभायसमए जाए पुंडरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपच्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ - 'ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ । संपयं अहं एवं गीइयं सुणिऊण संबुद्धो' ।। ___ रायकुमारेण वुत्तं – 'जणयं मारिऊणं रज्जं गिण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ' ।
सत्थवाही विनवइ - 'नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थोवज्जणहेउं दूरे देसंतरे गयस्स बारसवरिसाइं जायाई । तस्स आगमणे संसयदोलारूढम्म अरई वट्टए, परंतु एसा गीइया अन्नपियम्मि मे चित्तं विणिवारेइ' । ___ जयसंधी वि अमच्चो कहेइ – 'तुम्हुवघाए' अण्णराएहिं उवयरिओ हं देव ! इमं गीइयं सोच्चा पावाओ विणियत्तो' । .. मिठो वि साहइ – 'राय ! सत्तुवयणाओ सव्वलक्खणसंजुअं इमं गयरयणं हंतुं इच्छंतो एयाए गीइगाए अहं गयरयणवहपावकम्माओ वारिओ' । - सो खुड्डगकुमारो संविग्गे ते सव्वे पव्वाविऊण तेहिं सव्वेहिं परिवरिओ तओ सो गुरुपासम्मि जायइ । तत्थ नियपावकम्माइं सम्मं आलोइत्ता निम्मलयरसंजमाराहरणरओ सो कमेण सग्गसुहं पत्तो, तओ य मोक्खं पाविहिइ ।
उवएसो
खुल्लगसाहुदिटुंतं, काले संबोहिदायगं । सोच्चा कुणेह मा तुम्हे, संजमे अरई कया ॥ अरइचारित्तमोहोदयम्मि खुल्लगमुणिस्स कहा समत्ता ॥
- जयंतीचरियाओ
१. रत्नसृणिं - रत्नाङ्कुशम् । २. तव उपघातार्थम् ।
८६