________________
संस्कृतानुसर्जनन्
यावदहमस्मि रक्तस्तावद् रज्यस्व किमिदमेतावत् । केनाऽप्येवं भणिता तूष्णीका मानिनी जाता ॥८०॥ यावत् त्वं स्पृहितोऽसि भणितो यावत् प्रशंसितश्चाऽसि । न हि भवसि तावतेति पतिः कयाचिदुपालब्धः ॥८१॥ स तावान् तव प्रणयो न कियांस्ते तावती समनुवृत्तिः । न हि कियतीति कयाचित् कियदपि भणितः शठः कोऽपि ॥८२॥ शतकृत्वः पदविनतो दयितो ज्योत्स्नावदिन्दुसत्कान्तिः । प्रणयिन्या च कयाचिदभिषिक्तः साश्रुजलनयनैः ॥८३॥ गर्विन् ! न मानवत्यो मदं सहन्ते कयाचिदिति भणितः । हनुमत्पुच्छप्रलम्बयष्ट्या दयितो हतः कोऽपि ॥८४|| इतस्ततः खलु तस्मादन्यत्राऽपि प्रयासि खलु नित्यम् । न स्थिर एकत्राऽऽसीरिति दयितः कयाऽप्युपालब्धः ॥८५।। भणितस्त्वमेकदैव ग्राम्यां खल्वेकदाऽथवा बहुधा । स्वीयां प्रियां व्रजेति परया सन्तर्जितः कोऽपि ॥८६।। नित्यं नवाभिलाषिन् ! मामेकमानसामचिररागाम् । असहायां ननु मुञ्चस्येवं रुदितं कयाऽपि निजरमणे ॥८७|| उच्चैरञ्जलविधृतो भालोपरिनिहितभ्र पुनः परया । दासो भुव इव दयितो विहसन्नालिङ्गितो मन्दम् ॥८८॥ मूर्छामितो मनाक् पुनरीषत्कम्पः प्रियो मनाक् सहासः । रतिमिश्रया कयाऽपि मन्मथमिश्रो रतः क्वाऽपि ॥८९॥ गन्धान्धीकृतमधुपो लघुपत्रचम्पको ननु ग्रीष्मः । मनसोऽकठिनत्वेन कामान्धैश्चञ्चला सदृशः ॥९०॥ विद्युत्पीतकनूतनकिंशुकदलपीतवर्णकारामः । तप्तापोऽप्यतिविधुरीकृतपान्थखेदनो दृष्टः ॥९१॥
इति तृतीयः सर्गः ॥