________________
संस्कृतानु सर्जनम्
शिशु-युव-वृद्धबिडालैरत्युत्साहैः पलभ्रमाद् दृष्टम् । वैडूर्यकचाभरणे किंशुकमतिसौरभं लाहि ||६६|| पश्याऽधुना गृहाण कुरु रम्भां ततश्च पुनरनया । पूर्वासामपि नूतनमापीडं त्रस्तहरिणाक्षि ! ॥६७॥ त्रस्तात्रस्तालिकुलः पथिकानामष्टमः सुराचार्यः । पुन्नागस्तव योग्यो गुरुदयिते ! स्वरूपसम्पत्त्या ॥६८॥ मधुपमलिनपरिगुम्फितपूगीपुष्पेण रूपकमनीये ।
कुच - हस्त - चरणयुगलं सुन्दरि ! तव भूषयामि शुभम् ॥६९॥ शुक्तिपृथुनयनछुप्तोत्तंसे रागं सायन्तनं दधच्चेदम् । अवचिनु मधुकरलुप्तं मधुपादातिं जपाकुसुमम् ॥७०॥ आरब्धबहलपरिमलकेलिपदातीकृतान्यतरुकुसुमम् । किरिदन्तशुक्तिभङ्गोज्ज्वलमुच्चिनु मल्लिकाकुसुमम् ॥७१॥ बहिरबहिः स्फुटप्रणयैः वृक्षस्याऽधो नवीनप्रेयस्यः । कैरपि लपिताः काश्चिद् यथा च मातृष्वसुः कन्थाः ॥७२॥ निजमातापितृभगिनी-तत्कन्याजनगृहे यथोद्याने । मिथुनैस्त्रस्तं तिर्यक्प्रेक्षणशीलै रतं चैतत् ॥७३॥ स्थानस्थितभार्याया गृहपतिरक्ष्णी पिधाय हस्ताभ्याम् । हसिता मोक्तुं शङ्कां चुम्बित्वाऽन्यां शठो मुदितः ॥७४॥ श्रुत्वा न त्वमलीकं कुप्य मदीयाऽसि तव पुनश्चाऽहम् । इति केनाऽप्यनुनीता निजदयिता पाणिनीयज्ञा ॥७५॥ कुतो भवसि परकीया न हि परकीयस्तवाऽहमिति भणिता । ननु राजवारवनिता केनाऽपि हि राजकीयेन ॥७६॥ यौष्माकी चाऽऽस्माकी तनुयष्टिर्भवतु नित्यमेकैव । इति कथयित्वा दयिता सर्वाङ्गीणं धृता च केनाऽपि ॥७७॥ तव पदपथपथिकोऽहं चाऽऽत्मीयः पीनताप्रणयिजघने । पीनस्तन ! रक्षय मामिति काऽपि च तोषिता रमणी ॥७८॥ पीनत्वनिधिनितम्बे तिलतैलाङ्कोठतैलवत्कान्ते । मा कुप्य तावतेतीत्येवं कोऽपि प्रियामाह ॥७९॥
७७