SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ संस्कृतानु सर्जनम् क्लान्तानां क्लान्तिहराः कुतुकेन कयाऽपि मल्लिकामालाः । मधुशुक्लपक्षकिरणापूराः क्षिप्ता इवाऽऽकाशे ॥५२॥ जपास्रजं गुम्फन्ती चैत्यनिमित्तं जिनस्य भव्यस्य । काऽपि च युवतिर्यूनां हृदयस्थैर्यं जहाराऽरम् ॥५३॥ स्निग्धकुसुमकरन्दा स्वप्नेऽप्यतिदुर्लभा हरा मनसाम् । प्रियपरिमला: कयाऽपि रचिता वासन्तिका मालाः ॥ ५४ ॥ कृष्णासितातिनीला गन्धार्हाऽपि च नोच्चिता लवली । केनाऽपि कज्जलाभां स्मृत्वा कबरीं स्वदयितायाः ॥५५॥ रे मूर्ख ! ममाऽयोग्यं माल्यं क्रियते त्वयेति कथयित्वा । कोऽपि हतः पद्माक्ष्या प्रियपाशः पादपद्मेन ॥५६॥ छद्माछद्माभ्यामपि सामद्वारेण दण्डयोगेन । केनाऽपि काऽप्यगृह्या केसरकुसुमैः प्रसादिता तन्वी ॥५७॥ गुर्वीतो लवलीतः क्षिप्ताः सूक्ष्मातिसूक्ष्मवस्त्रेऽपि । नववध्वा च कयाऽपि श्वो विहसित्र्योऽपि ताः कलिकाः ॥५८॥ ऋतुराजस्य स्वजनाः स्वीया अपि पारिजातस्य । कामज्याभालिकुलाः स्मरशठवाराणसीदेशाः ॥५९॥ आलानानि वशाभिः कुरबकवृक्षा दृढं समाश्लिष्टाः । वरवनिताभिरधरिताचलपुरमरहट्टयुवतीभिः ॥६०॥ लवणिमतटाकसुन्दरनाभीमण्डलके चिनुष्वेदम् । हरितालगौरिहरितालवर्णकं लघुकममिलातम् ॥ ६१॥ वश्रियोऽलिकतिलकं तिलकं ग्राह्यं त्वया वरालीके ! । ग्राह्यास्तोकसुगन्धं सुपृथुलजघनेऽतिशयितश्रि ! ॥६२॥ दास्यत्यशोककुसुमैरवतंसं सम्मदेन बिम्बोष्ठि ! | दुहिता भगिनी भगिनी दुहितेव तव प्रिया लवली ॥६३॥ क्षिप्तासवगण्डूषे प्रक्षिप्तपदोत्ताडने संचिनु । पुष्पाणि बकुलवृक्षे वञ्जुलवृक्षे च पद्माक्षि ! ॥ ६४॥ सुरवनिता-नागस्त्रीसमधिककृतहर्षमीषदुल्लसिता । पश्य स्त्रीधृतिजनिकां धृतिमति हिन्तालमञ्जरिकाम् ॥६५॥ ७५
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy