________________
संस्कृतानु सर्जनम्
मध्याह्नपुष्पजीवितविष्णुतनूजो मनोहरण: । मधुतरुणदंष्ट्रिकालिगुच्छोऽप्येकस्तरुश्चाऽऽसीत् ॥३८॥ रुक्मिसदृक्षाणामपि ननु पथिकानां श्मशानमिव विपिनम् । कृत्स्नपलाशैः सततं क्षोभकरं धैर्यहीनानाम् ||३९|| मूच्छितलयागुणाख्या इवाऽविघ्नसरसकाष्ठमधुपाने । निःश्वासनिर्झरा इव शिशिरश्रीरहिताश्चतुर्दिक्षु ||४०|| निर्भरमहर्द्धिगन्धे वनलक्ष्मीगुल्मस्थरत्नमञ्जीरा । अक्षिप्रतीक्षणमध्ये नूतनबकुले गता भ्रमराः ॥४१॥ भ्रमरालिङ्गितशस्तोद्गतपुष्पोऽभवत् कामिविह्वलनः । दीर्घामोदो दीर्घं जीवितमदनः शिरीषोऽपि ॥४२॥ मदनत्र्यस्रशरोपमसन्ध्यासौन्दर्यहारिकुड्मलकः । विचलितपथिको नूनं रतिकारी शिखण्डिमित्रेऽपि ||४३|| विचकिलवृक्षो नूतननिजसुमसौन्दर्यदृप्तसद्भावः । शर्वांशोचितकुसुमो जातो रञ्जितहरस्कन्दः ॥४४|| प्रियकुसुमनिवहपूरितकुसुमप्रकटः प्रमुक्तमेर श्रीः । तैलस्निग्धमधुपकुलमुक्तः किल विचकिलो जातः ॥४५॥ कुल्याप्रवाहसदृशी कृतरतसेवातिघर्मसलिलानाम् । पुष्पितलवली जाता सेवायोग्या मृगाक्षीणाम् ॥४६॥ मधुकेसरिरक्तनखा आसन् दैत्यारिरक्तकान्तीनि । तरुवररत्नपलाशे श्लाघापात्राणि कुसुमानि ॥ ४७|| युवजनजनितस्नेहाः प्रोषितविरहानलेषु तैलाभाः । मदनप्रतापानलभाः प्लक्षद्रुनवपल्लवा जाताः ॥४८॥ श्रीनन्दनक्रियोचित-तरुणीभिस्त्यक्तलज्जाभिः । कुसुमावचयकला अथ दिष्ट्या ननु दर्शिता भणितुम् ॥४९॥ वर्षेण च वर्षैरपि नाऽमर्षः किलाऽगमत् प्रियाया यः । स हि दर्शितनवचूते व्यगलद् हर्षाद् झटिति तस्याः ॥५०॥ मदनानलघनमानतप्ता सन्तोषिता प्रिया काऽपि । शतकोटिकठिनचित्ता दत्त्वा बकुलस्रजं भर्त्रा ॥५१॥
७३