________________
प्राकृतहचाश्रयमहाकाव्यम् धिज्ज-गुरु-घुम्मण-समुन्नय-पय-पेरन्त-हणिअ-पज्जन्ते खण-पुप्फिए असोए अच्छेरस्स वि कयच्छरिआ ॥२४॥ अच्छअर-सोअमल्ला कयच्छरीआ पिअच्छरिज्जाण । पल्लत्थ-दीहरोरुअमभिपल्लाणिअ-पिअ-कडीओ ॥२५॥ धरणि-बहस्सइ-सीसेण सयल-कल-कोसले बहप्फइणा । विलया वणस्सइ-वणे दिट्ठा उवणय-वणप्फइणा ॥२६॥ बप्फुल्ल-वयण-बाहुल्ल-लोयणीकय-पउत्थमुल्लसिअं। दस-काहावण-वीस-कहावण-मुल्लं तिलय-फुल्लं ॥२७॥ दुहिआण दुक्ख-हरणम्मि दक्खिणो काम-दाहिण-करो व्व । उम-तित्थिआण तूहं फुड-फुल्लो आसि महुअ-तरू ॥२८॥ पायाहओ असोओ कोहलि-सामाहिँ पम्हलच्छीहि । कोहण्डी-कुसुमो कम्हारज-किसलो अ हवइ म्ह ॥२९॥ नव-रवि-रस्सि-पसूणो सर-उम्ह-करो अलक्खि बम्ह-तरू । रोलम्ब-सह-रव-कय-सागय-पण्हो महु-सिरीए ॥३०॥ जण्हवि-जल-ससि-जुण्हा-सीयलमलि-पडल-कसण-कसिण-दलं अवरह-विअसिअं आसि पाडलं रइअ-पल्हायं ॥३१॥ अक्खलिअ-सुत्त-निच्चल-अणिट्ठरोग्गीव-छच्चरण-भुत्तं । विरहिणि-दुक्खोप्पायन्तप्पायं कुरवयं फुडिअं ॥३२॥ खग्गि-पिअ-सेर-मुद्धय-सिरीस-लग्गा अलक्खि भमरोली । नासीकय व्व भल्ली विक्कमि-कन्दप्प-वीरेण ॥३३॥ भव्व-सरा वण-वारे सद्दिअ-विक्कव-पउत्थ-वहु-वन्द्रा । भद्रं व भद्द-सिरिणो पढिउं लग्गा पिगी महुणो ॥३४॥ वक्कलि-दिआण सव्वाणोव्वेय-करी अकम्मसाणं पि । आबल्ल-विरत्ताण वि दारन्ती हियय-दाराइं ॥३५।। अगणिअ धाइं धारी-सुआणुसरिआओं कोउहल्लेण । फुल्लंधुअ-धत्ति धाविआओं बाला नवं लवलि ॥३६।। मायन्द-निउंजे कूजिएहिं अन्नाण-जाणि-मण-हरणा । मत्ता अतिण्ह-सर-सर-तिक्खण-विण्णाणिणि व्व पिगी ॥३७॥
७०