________________
संस्कृतानु सर्जनम्
सुरतश्रमापहारी शिवमूर्धसरित्सलिलशीतलकः । लङ्घितगर्दभवाहनपुरो मदनगर्दभितलोकः ॥१०॥ मलयाचलकन्दरिकाशस्त्रनिकेतस्य भिन्दिपालो वा । जंगज्जयस्य स्पृहया स्तब्धेन मधुभटेन धृतः ॥ ११॥ दग्धोज्जीवितमदनोऽयुक्ता निःश्वासवृद्धिपरिवृद्धिः । अश्रद्धापटुहीनानामपि सुवितीर्णरतिकामः ॥१२॥ ऋद्धि प्राप्तः कम्पितलवलीमूर्धा वसन्तमूर्धन्यः । अर्धाङ्गीकृतरमणीमानः प्रद्युम्नदत्ताङ्गः ॥१३॥ पञ्चाशद्गुणमदनं दशपञ्चगुणं मधुं च कुर्वाणः । भामाविदलितमन्युर्निखिललतास्तम्बविस्तरणः ॥१४॥ अविरहिविरहिनवानवपात्रं पर्यस्तलतमपर्यस्तः । अलसानामुत्साहो मन्दो मलयानिलः प्रववौ ॥ १५॥ भ्रमराश्लिष्टे मकरध्वजचिह्न ननु बभूव निर्गुण्डे | धूलिर्भस्मितमन्मथजीवातोर्भस्मचूर्णं किम् ॥१६॥ आत्मन आत्मा मुक्तः स्मृतनिजदयितैः पथिकसार्थैः । नीपविकसितकुसुमं दृष्ट्वा प्रद्युम्नबाणं किम् ॥१७॥ रुक्मिनृपसदृशयौवनगुणैश्च तस्मिन् कृता युवभिः । पुष्पितवञ्जुलविपिने परस्परस्पर्धमन्दोला ॥१८॥ सोऽपि बृहस्पतिशिष्यो बृहस्पतिः सोऽपि तत्र चोत्कृष्टः । निष्प्रतिभामरलीलं दोलालीलोत्सवं द्रष्टुम् ॥१९॥ विरहितभीष्मं श्लेष्मविरहितकण्ठं सुरम्यकण्ठाभिः । ताम्राम्रदलोत्तंसं दोलिततरुणीभिरथ गीतम् ॥२०॥ पत्यभिधानं पृष्टाः तत्राऽस्खलितं स्खलितजिह्वाः । मदविकलाभिः सम्मदविकला यष्ट्यौघविह्वलिताः ॥२१॥ विद्याजितकश्मीरा ऊर्ध्वमनूर्ध्वं स्थिताश्च दोलासु । कश्मीरजन्मकुङ्कुमकृतपिङ्गलपाणिपदपद्माः ॥२२॥ कृतयमसंयमभङ्गाः सौन्दर्येण सब्रह्मचर्याणाम् । चलनूपुरजयतूराहितकामपराक्रमोत्साहाः ॥२३॥
६९