________________
विक्रेता
भो भ्रातः ! कश्चिदेवंविध उपायो वर्तते येन भवदापणात् क्रीतमातपत्रं चिरकालपर्यन्तं न नश्येत् ? न किञ्चिदपि दुष्करम् । भवतेदमातपत्रमातपात् तोयाच्च त्रातव्यम् !
क्रेता
पिता मनोजः
अयि मनोज ! त्वं बहुकालप्रभृत्यस्यां मृत्तिकायां किं मृगयसे ? तात ! भवतैवोदितं यत् त्वया मम नाम मृदि मेलितमतस्तन्मृगयमाणोऽस्मि !!!
राजेशः
दिव्येशः
भो दिव्येश ! ह्यस्त्वं कार्यालयगमनकाले त्वदीयां द्विचक्रिकां हस्ताभ्यां गृहीत्वा किमर्थं धावन्नासी: ?
यो मम कार्यालयगमने विलम्बो जातः । अतस्तदारोहणस्याऽपि समयो नाऽऽसीत् । अतस्तां हस्ताभ्यां गृहीत्वा कार्यालयं प्रति गच्छनासम् !!!
रुग्णः भिषक् रुग्णः
भो भिषग्वर्य ! अहं किञ्चिदपि स्मर्तुं न शक्तः । मम स्मृतिशक्तिरतीवदुर्बलाऽस्ति । ईदृशं भवता कदा प्रभृत्यनुभूयते ? किं कदा प्रभृत्यनुभूयते ???
एको जनो ग्राम्यान् ‘यावदहं तिस्रश्छोटिकां वादयेयं तावत् सिंहो भयेन पलायेत' इति कथयत्रासीत् । ___एकदा ग्रामे सिंह आगतः । ग्रामीणास्तं जनमाहूतवन्तः । सोऽपि सदर्पमागतः । सिंहस्य पुरतो गतः । ग्राम्या अपि तमनुसृतवन्तः । सिंहं निकषा गत्वा स त्रिश्छोटिकामवादयत् किन्तु सिंहस्तु सम्मुखमेवाऽऽगतः । स पुमान् भीतो ग्रामीणांश्चोक्तवान् - 'भो ! धावन्तु, सिंहस्तु बधिरः !' ।