________________
मर्म नर्म
-मुनिश्रुताङ्गचन्द्रविजयः
सेवकः नाथः
सेवकः
नाथ ! मां भवद्भवने सेवकत्वेन स्थापयतु । अहं तु तादृशं सेवकमिच्छामि यः सर्वदा सेवां कुर्यात् । यदि त्वं कतिचिदिनानन्तरमन्यत्र गमिष्यसि तदा किम् ? नाथ ! अहं यत्र गच्छामि तत्र चिरकालपर्यन्तं तिष्ठामि । अन्तिमस्थानेऽहं पञ्च वर्षाणि स्थितवान् । त्वमन्ते कुत्राऽऽसीः ? कारागृहे !!!
नाथः सेवकः
शिक्षकः रमणः शिक्षकः रमणः
रमण ! त्वया गृहकार्यं कृतं वा? । नैव । किमर्थम् ? यतोऽस्माकं सर्वमेव गृहकार्य सेविकैव करोति !!!
पिताः पुत्रः
पुत्र ! एवमातपे निष्कार्य किं तिष्ठसि ? प्रस्वेदं शोषयितुं किल !
(अपराधं कारं कारमनेकशो दण्डप्राप्तकं जनमद्य पुनः दृष्ट्वा) न्यायाधीशः प्रतिपञ्चदशदिनमत्राऽऽगमनं किं ते रोचते किल ? किं तव प्रतिष्ठा वर्धते ? कीदृशी
लज्जाजनकवार्ता ? अपराधी भवान् अपि प्रतिदिनमत्राऽऽगच्छत्येव ! कीदृशं लज्जाजनकम् !!