________________
तद्दृश्यं दृष्ट्वा सङ्गीतकारः कथितवान् - "हे नृप ! अस्माकं नियमस्य भङ्गो न जातः, किन्तु एतावन्तो जना एव सङ्गीतप्रियाः सन्ति । यतस्ते सङ्गीतं शृण्वन्तः शृण्वन्तो निजात्मनं विस्मृतवन्तो मम च नियममपि विस्मृतवन्त: । ततस्सङ्गीते लीना एते जना एव मम सङ्गीतं श्रोतुं योग्याः सन्ति" । एतत् श्रुत्वा सर्वे सभाजना विस्मिता अभवन् । प्रीणितश्च नृपस्तेषां श्रोतॄणां सङ्गीतकारस्य च सम्माननमकरोत् ।
६१