SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रान्तस्योद्भ्रान्तस्य च गेलिकस्य नेत्रे सबाष्पे जाते । नैव सा नाऽऽसीत् मरुमरीचिका ! तस्यामुपत्यकायां प्रस्तरैरिष्टकाभिर्मृत्तिकया च निर्मितं गृहमेव तत्समक्षं दृश्यमानमासीत् । प्रस्खलत्पदः स शनैः शनैस्तं गृहं प्रति प्रस्थितः सर्वमपि शिष्टं सामर्थ्यं प्रयुज्य । गृहं प्राप्य द्वारं खटखटायितवान् स यावद् द्वारमुद्घटितं भवेत् तावत् तत्रैवाऽङ्गणे पतित्वा मूच्छितोऽभवत् । मूर्च्छावस्थायां गच्छता तेनैतदेव श्रुतं स्मर्यते स्म - 'आगच्छतु बन्धो ! स्वागतं भवतः' इति । एतदनन्तरं गेलिको दृष्टं श्रुतं वा न किमपि स्मरति स्म । ततो यदा चतुर्विंशतेर्घण्टाभ्योऽनन्तरं स जागृतस्तदा स्वं सूपं खादन्तं साक्षात्कृतवान् । अपरिचितां दृष्टिमितस्ततो भ्रामयित्वा स सर्वमपि वीक्षितवान् । ऐदम्प्राथम्येन तस्य दृष्टिपथे स हस्तः समागतो यः सूपकच्चोलकं गृहीतवानासीत् । पुराणा परिपक्वा च यष्टिकेव कालः कठोरश्च स हस्त आसीत् यस्मिन् दृढं स्नायुजालं वीणातारसमूह इव गाढमाकृष्टमासीत्, समग्रेऽपि च हस्ते स्थूला नाड्यः स्फीता आसन् । ततस्तस्य प्रावारकभुजाऽपि दृष्टा यस्मिन् कौशेयकमयानि पुष्पपत्राणि लम्बितान्यासन् । एतदनन्तरं तु स तस्योपस्थितस्य जनस्य समग्रमपि व्यक्तित्वमेव समीक्षितवान् । तस्याऽजेयं चिबुकं, हस्तिदन्ताविव शुभ्रं विस्तृतं च श्मश्रु, शुकचञ्चुरिव तीक्ष्णा नासिका, कृष्णे भास्वरे च नेत्रे, तदुपरि च विस्तृतं ललाटं गभीररेखालङ्कृतं, तस्योपरि च सुवर्ण-रजततारगुम्फितं कौशेयकशिरस्त्रम्.....। गेलिकोऽनिमेषदृष्ट्या तं विलोकयन्नासीत् । सहसा तस्य समग्रो देहो भयोर्मिभिः प्रकम्पितः । तेन सम्यगवबुद्धं यत् पुरतः स्थितो जन आल्बानीयोऽस्तीति । स झटिति समुत्थाय गन्तुं प्रवृत्त इव तेन संरुद्ध: - "कृपया विश्राम्यतु" । स्खलद्गिरा गेलिकोऽवदत् – “किन्त्वहं कश्चन इटालीयो जनोऽस्मि .... वस्तुतस्त्वहं लेफ्टनन्टगेलिकोऽस्मि" । “भवतु यः कोऽपि", स वृद्धजनोऽवदत् । " किन्त्विदानीं भवान् ममाऽतिथिरस्ति । अतिथिसत्कारस्त्वस्माकं परं कर्तव्यमस्ति । भवान् मम गृहद्वारि समागतः इदानीं च गृहछदिषोऽधस्तादुपविष्टोऽस्ति । कृपया निर्भयतयोपविशतु खादतु पिबतु विश्राम्यतु च" । " किन्त्वस्माभिर्भवतो देश आक्रान्तोऽस्ति" 1 "आम्, सुतरां जानाम्यहम् " । "तर्ह्यहं भवतो बन्द्यस्मि ननु !" । "नैव भोः! अहं पूर्वमेव कथितवानस्मि खलु यद् भवान् मेऽतिथिः सम्प्रति च ममैव शय्यायां स्थितोऽस्ति । मम पत्न्या भवत्पादयोः पट्टिका बद्धाः । एतद्गृहं भवत एव मन्यतां यथेच्छं च स्थीयतां सहर्षम् । यदि भवान् दिनमेकं स्थातुमिच्छति तर्हि दिनमेकं स्थीयतां यदि च वर्षं ५०
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy