SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ संवादः गुरु: शिष्याः गुरुः गुरुः शिष्याः गुरुः गुरुः शिष्याः गुरुः गुरुः शिष्याः गुरुः गुरुः शिष्याः गुरुः गुरु-शिष्यसंवाद: - मुनिश्रुताङ्गचन्द्रविजयः अस्मिञ्जगत्यतितीक्ष्णं वस्तु किम् ? असिरतितीक्ष्णा । मानवस्य जिह्वाऽतितीक्ष्णाऽस्ति । यया मनुष्योऽन्येषां जनानां हृदयं छेत्तुं शक्तः । अस्मभ्योऽतिदूरं वस्तु किम् ? आकाशो वा सूर्यो वा तारका वा । I भूतकालोऽतिदूरं वर्तते । यदि मनुष्यस्य समीपे बहव्यः शक्तयः स्युस्तर्ह्यपि स भूतकालं प्राप्तुं न समर्थः । अतो वर्तमानकालस्य भविष्यत्कालस्य च समीचीन उपयोगः कर्तव्यः । अखिले विश्वे स्थवीयो वस्तु किम् ? पर्वतो वा पृथ्वी वा । इच्छा । तस्याः कदाचिदप्यन्तो नाऽऽगच्छति । शास्त्रेऽपि उक्तं "इच्छा उ आगाससमा अणंतिआ" इति । यो वस्तु किम् ? गजो वा लोहं वा । अतिगरीयस्तु गृहीतायाः प्रतिज्ञायाः पालनम् । लघीयः किम् ? वायुर्वा तूलं वा । येन मनुष्य उन्नतिं प्राप्नोति तस्याऽऽत्मीयाधारस्य त्यागोऽतिलघु वस्तु । ४३
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy