________________
सम्मर्दादेकः धिग् धिग् रण्डामिमाम् । अहोऽर्थस्य कृतेऽयमनर्थः ? स्वपतिमपि दिवङ्गतीकृत्य गाढं क्रन्दतीयं दुष्टा । आत्मानं विधवां प्रदर्श्य पौराणां सहानुभूति धनद्वितीयामवाप्नोति ? अधीक्षकमहोदय ! कृपया निगृहणातु पौरप्रवञ्चकाविमौ ।
(अधीक्षको निगृह्य तौ वाहनमधिरोहयति ! सोमं प्रति) बन्धो सोम ! कृतज्ञस्ते पुलिसविभागः । सम्प्रति गमिष्यामि । पुनर्मिलिष्यावः । (सोमोऽपि कृपानाथस्कूटरमारुह्य प्रतिष्ठते) ॥ इति श्रीगौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य
नाट्यं क्रीतानन्दमवसितम् ॥
४२