________________
(यानं क्वचिदेकान्ते संस्थाप्योभौ समीपं गच्छतः । तामेव महिलां मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमानामवलोक्य हतप्रभावुभौ भवतः)
महिला - (करुणं विलपन्ती) हा दैव ! भगवन् विश्वनाथ ! श्रुतम्मया यत् त्रिलोकतोऽपि पृथग् वर्तमानेयं काशी । नाऽत्र संसारनियमाः प्रचलन्ति । तथाऽप्यहमत्राऽवसीदामि । भ्रातरः ! मृतपत्युरन्त्येष्टिनिमित्तं कं याचे? ___ सम्मर्दादेकः देवि ! अलं क्रन्दनेन ! काशीयम् । यस्य क्वाऽपि गतिर्नास्ति तस्य वाराणसी गतिः । भगवान् विश्वनाथस्ते साहाय्यं विधास्यति । गृहाण तावदिदम् ।
(इति पञ्चरूप्यकमुद्रामास्तृतप्रच्छदोपरि प्रक्षिपति । अन्येऽपि जना यथाशक्ति रूप्यकाणि प्रयच्छन्ति)
महिला - भ्रातरः ! बालवत्सा युष्माकं सुखिनस्स्युः । यथा युष्माभिरहं रक्षिताऽसहायमहिला तथैव भगवान् कालभैरवो भवतस्सर्वान् नितरां पातु ।
(मृतपत्युश्चरणं संस्पृश्य) भोः ! कथं न पश्यसि नगरवासिनां बन्धुजनानां नवनीतकोमलं हृदयम् । हा मातः ! क इदानीं भविष्यत्यपरिचितेऽस्मिन् महानगरे शरणम् ?
सोमः (सहसैव समक्षमागत्य) नित्यसौभाग्यवति ! अयं जनो भविता ते शरणम् ! प्रत्यभिज्ञातवती मां न वा ? प्रातरपि त्वत्सहायतार्थमागतवानहम् । अकस्मादेव क्व नु विलीनाऽऽसीः ?
(सोमं पुलिसाधीक्षकेण साधं विलोक्यैव महिला शुष्कमुखी जायते)
महिला - (अपरिचयं नाटयन्ती) श्रीमन् ! कोऽस्ति भवान् ? किमर्थं मामुपहसति दुर्भाग्यशालिनीम् ! पश्यन्ति भवन्तो यदहं मृतपत्युर्दाहसंस्कारार्थं भातृन् धनं याचे ।
सोमः मा भैषीः । अहमेव तव पति मणिकर्णिकाघट्ट प्रहिणोमि ।
(पुलिसाधीक्षकः शयानं जनं वेत्रेण सकृत् ताडयति । स च वेत्रप्रहृतस्सन् प्रच्छदं दूरे प्रक्षिप्य समुत्तिष्ठति । सर्वे जनाः सविस्मयं तं पश्यन्ति)
पुलिसाधीक्षकः किं रे ! स्वर्गलोकं गतवानसि यमलोकं वा ? एकेनैव वेत्रप्रहारेण पुनः पृथ्वीलोक मागतवानसि । इयती त्वरा काऽऽसीत् ? पञ्चषान् वेत्रप्रहाराननुभूय नित्यमरणस्य ते प्रवृत्तिरेव प्रनष्टा स्यात् ।
महिला/पुरुषः (अधीक्षकचरणौ निपत्य सप्रणामम्) मर्षयतु मर्षयतु श्रीमान् । अग्रे नैवमाचरिष्यावः । (जनसम्म महान् संभ्रमः, विविधास्पष्टवार्ताध्वनिः)
अधीक्षकः (जनसमूहं प्रति) पश्यन्ति भवन्तः भिक्षाटनस्य नूतनसरणिमिमाम् ? इयं महिलाऽऽदिवसं नगरस्य विविधभागेषु एवमेव जनसमूहमाकृष्य स्वकरुणक्रन्दनैः पतिं च सद्योमृतं प्रख्याप्य, तद्दाहार्थं धनमाहरति । प्रायेण नाट्यमिदं प्रत्यहं चतुर्धा सम्पाद्य द्विशतरूप्यकाणि दुष्टेयमर्जयति ।