________________
गुरुः अतितुच्छं किम् ? शिष्याः दुर्जनत्वं वा वेश्यात्वं वा । गुरुः उपकारिणां विस्मरणमतितुच्छम् । गुरुः अतिसमीपं किम् ? शिष्याः पितरौ वा मित्राणि वा । गुरुः अतिसमीपं मृत्युः । यतः स निश्चितोऽस्ति । कस्मिञ्चिदपि च क्षणे आगन्तुं शक्नोति ।
जीवनस्येमां वास्तविकतां ज्ञात्वा सदाऽप्रमत्ता उद्योगिनश्च भवन्तु ।
४४