SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विक्रीयन्ते, द्वित्रिचतुराणकानां शिरस्त्राणादीनि विक्रीयन्ते, ततः स्वल्पदिनैरेव कतिपयानि रूप्यकाण्येकत्र कृतानि । इत्थमेव मतिमत्या तया कतिपयानि रसवतीपात्राणि क्रीतानि, स्ववासगृहमपि संलिप्य स्वच्छीकृतम् । स्वयमपि सा शिरस्त्राणादिकार्यं कुर्वती पार्श्वस्थजनकुमारिका अपि निर्माणदिकार्य शिक्षयामास । अथैतन्निर्मितानि बहुविधवासांसि बहुमनोहारित्वादनल्पमूल्येन विक्रीयन्ते स्म। यदा किञ्चिदधिकं मूल्यमेकत्र कृतं तदा तया धर्मपित्रर्थमेको रासभः क्रीतः । उक्तञ्च – 'अस्मिन् काष्ठानि समारोप्याऽऽनय, मा च विक्रैषीः, किञ्च राशि विधेहि, यदा वर्षाकालः स्यात्तदा विक्रीणीयाः, यतोऽधिकं मूल्यमायास्यते । सार्धं गृहीत्वा च मा भ्रमीः, किन्तु राशिं विधाय वर्षाकाले चैकत्रैव सन्तिष्ठमानो विक्रीणीयाः'। अथ तेनापि किञ्चिद्धृदि विविच्य निश्चिक्ये - साधु चैतस्या वच इति । इतस्तदीया कलहप्रिया कुबुद्धिर्भार्याऽपि प्रतिदिनं प्रसेदुषी मनस्यचिन्तयत् - साधु चैतस्याश्चातुर्यं बुद्धिप्रागल्भ्यञ्च, या यद्दिनान्मद्गृहमायाता तद्दिनात् कुतः किं जातम् । एकाऽहं या प्रतिदिनं कलहाये, एकेयं कीदृशी मतिप्रगल्भा सर्वकार्यनिपुणा च । यद्दिनादियं समायाता तद्दिनात्कश्चनाऽपि जनो मद्गृहे कलहनामाऽपि न जानीते । इत्थं बहु विमृशन्ती स्वल्पैरेवाऽहोभिः सा कुबुद्धिरपि सुबुद्धिर्जाता । यदा काष्ठविक्रेतुर्गृहे इयान् महत्त्वातिशयो जज्ञे, तदा तया सुविद्ययाऽन्यदपि स्वबुद्धिवैभवं प्रसारितम् । तदिदं - बहुशः स्त्रीणां बालकबालिकानाञ्चौषधिदानादिक्रियां कर्तुमारब्धम्, किञ्च स्वयं महिषीत्वानिजमतिपटुत्वाच्चाऽखिले पत्तने निजां ख्यातिमपप्रथत्। प्रतिगृहं तस्या आह्वानं भवति । प्रथमन्तु तस्या औषधेः सुष्ठुतरत्वाद्, द्वितीयं वाङ्माधुर्यशीलस्वभावात् दयानम्रत्वाच्च परमनो जहार । यद्गृहे चैकवारं गच्छति तद्गृहाद् बहुधाऽऽह्वानं समायाति । किं बहुना? बहुभिरेव पुंभिनिजनिजगृहाद् भूयो वस्तुजातमुपायनीचक्रे । अथाऽस्या गृहं सर्वथा सम्भृतम् । तथा पार्श्वगृहस्थबालिकाः स्वपार्श्वे संस्थाप्याऽध्यापयामास, किं च सार्धमेव निजधर्मपितुः पुत्रद्वयीमप्यध्यापयामास । किञ्चित्किञ्चित्स्वधर्मपितरमपि चाऽशिक्षयत् । अस्याश्चाऽखिलपत्तने त्वेतादृशी ख्यातिरभवत्, येनोत्तमजनबधूबालिकानां गृहे गच्छन्ती कतिपयोत्तमगृहेभ्यो मासिकं वेतनं चाऽपि लेभे। श्रेष्ठिप्रभृतीनां गृहे गमनादस्याः प्रतीतिरपि ववृधे । यदि कदाचिदल्पाधिकस्य धनस्याऽऽवश्यकता भवेत्तदा तल्लाभेऽपि योग्याऽभवत् । __ अथेयं यदेदृशी संजाता तदा कतिपयश्रेष्ठिकान् मिलित्वा स्वनाम्नो वस्तुजातं तद्रूप्यकैर्गृहीत्वा तैरेव च पुरुषैरेकं संलेखकं भृत्यीकृत्य स्वपितरं तेन सार्धं कृत्वाऽऽह – 'इदमखिलं वस्तुजातं दूरदेशान्तरं गत्वा विक्रीणीहि, तत्रत्यानि च स्वल्पमूल्यकानि समाणि वस्तूनि समानय' इति व्यसृजत् । अथ धर्मभ्रातरावुवाच - 'युवामिदानी श्रेष्ठ्यादिसत्पुरुषाणां मध्ये तिष्ठथ उत्तिष्ठथ च, युवाभ्यामित्थं वर्तितव्यं यत्कोऽपि पुमान् निजचित्ते कथंचनापि काञ्चनापि घृणां मा कार्षीत्, स्वपार्श्वे च युवां संस्थापयन् मा सङ्कोचीत् । अत इत्थं विधेयं - पूर्वन्तु वासार्थमुत्तमगृहस्याऽऽवश्यकत्वं, यस्मिंश्च याः काश्चनोच्चकुलस्त्रियः समागत्य सुष्ठुतया सभ्यतया चाऽवतिष्ठेरन् । अतः प्रथमं कस्यचिच्छेष्ठिनो हर्म्य भाटकेन ग्राह्यं, येन मत्स्थितिरपि योग्यस्त्रीपुरुषेषु प्रशस्या स्यादिति' । तत एकं श्रेष्ठिहर्म्य भाटकेन ग्राहयित्वा तस्मिन् समे तस्थुः । ३२
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy