SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ वाचाला, अशिक्षिता, व्यभिचारिण्यश्च भवन्ति, ताः स्वस्य स्वसहचारिवर्गस्य च हानिकर्य एव । याश्च क्षमाशीलाः, पतिव्रताः, सुशिक्षिता, गृहदक्षा:, सलज्जाः, प्रेममूर्त्तयो, मितभाषिण्यः, सदाचारिण्यश्च भवन्ति, वस्तुतस्ता एव सुविद्यादेवीवत् स्वस्य परस्य च समुन्नतिकरणाय सौभाग्यवत्यः साहसिकाश्च भवन्तीति नाऽत्र सन्देहः । तथा हि - अथाऽऽसीत्कस्मिंश्चित् सुपत्तनेऽरिमर्दनो नाम नृपतिः सुविद्यादेवी नाम्नी च तस्य पट्टराज्ञी । साऽतीव चतुरा विदुषी गृहकार्यप्रबन्धादिषु महादक्षा च । अथ कदाचित् सा सुलग्ने सुमुहूर्ते पुत्रं प्रासूत । श्रुत्वैवं स मेदिनीजानिर्भूयांसो ज्योतिर्विदः समाहूय ग्रहादिविचारं कारितवान् । ते चाऽऽत्मजमतितेजस्विनं प्रतापिनमैश्चर्यवन्तं च व्याजहुः । स च भूपतिस्तेषां ज्योतिर्विदां तद्वचः समाकर्ण्य साश्चर्यो बभूव – 'किं सांप्रतं संसारे नाऽन्यस्योत्पादः स्यात् ?' अस्तु, स्वीयं मानसीयं विचारं संगोप्य स क्ष्मापो निजादेशकरान् समादिदेश यद् – यो मर्त्योऽस्मिन्नेव लग्ने मुहूर्त्ते च समुत्पन्नो भवेत्, तं शोधयित्वाऽवश्यं मङ्क्षु समानयत । अथ तेऽप्यन्विष्यन्तः कञ्चनैकं महानिः स्वं काष्ठविक्रेतारं गृहीत्वा समानिन्युः । ततः पुनरपि भूपो ज्योतिर्विदां संसदं विरचय्याऽप्राक्षीत् - यदस्याऽपि पुंसो जनिस्तस्मिन्नेव लग्ने जाता यस्मिन् राजकुमारस्य । पुनरस्मिन् कुतो वैपरीत्यं यदसौ महादरिद्रः ? अथ तैर्बहुधाऽपि समुत्तरितो नृपतिर्न समतुषत्, किं चेदमेव विमृशन् स सुविद्यान्तःपुरे जग्मिवान् । सुविद्याऽपि यथोचितं सादरं ससत्कारं सकटाक्षं पूर्ववद् भूपमन:समाह्यदयितुमैषीत् । किञ्च भूपालं सोदासीनं कस्मिश्चिदपारविचाराकूपारे निमग्नं विज्ञाय परीपृच्छ्यते स्म । बहुधोपेक्षमाणमपि राजानं कथंचित्कथिताखिलवृत्तान्तं पुनः समुत्ततार - यदिदं तु स्वाभाविकं यतस्तद्गृहे तदीया स्त्री मूढा स्यात्, अत एव स सर्वदा निर्धनः चिन्तापरश्च । यद्गृहे स्त्रियो नहि गृहशोधनकर्यो बहुशयनशीलाः, निजभर्तृकथनप्रतिकूलाः, प्रतिकार्यकरणकाले तल्लाभहानिसाध्वसाधुविचारानभिज्ञाः, स्वगृहस्य सुव्यवस्थां, तथा निजगृहवस्तूनि च नहि सम्यक्तया संरक्षन्ति, तद्गृहस्थनराः प्रायो दुःखभाज एव भवन्तीति । नैतद्विषये कस्याऽपि सुलग्नस्य सुमुहूर्त्तस्य वा कोऽपि दोषः । किञ्च यदि गृहे स्त्रियः सुपठिताः सुप्रबन्धविधात्र्यश्च भवेयुस्तर्हि तद्गृहस्थमनुजोऽपि नहि दुःखभाग् मूढत्वभाग् च भवेन्नाम । उक्तञ्च — यस्याऽस्ति भार्या पठिता सुशिक्षिता, गृहक्रियाकर्मसुसाधने परा । स्वाभाविकं धर्मधनार्जनञ्च, करोति निश्चिन्तमथो हि मानवः ॥ अथैवं सुविद्यादेवीवचः समाकर्ण्य स भूपोऽतीव संक्रुध्य 'भावत्कं राज्यादिकं मद्बुद्ध्यधीनमेव' इति सगर्वां तां स्वसदनान्निष्काशयामास । नैतदाश्चर्यं यतो नृपाणामियमेव दशा । तथा चोक्तम् - राजाग्नियोगितोयानां विपरीतं हि वर्त्तनम् । यो वसेन्निकटे तेषां स्वल्पा प्रीतिर्भवेदिह ॥ ३०
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy