SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ __ किञ्च वृक्षा उष्णकालीनभयङ्करतापं, चातुर्मास्ये भूमिबाष्पजलधाराप्रादुर्भूतदुःसहवेदनां, वने सर्वत्र प्रसृतदावानलपीडां, छेदनभेदनताडनादिदुःखं सहित्वाऽपि परेभ्यः सुस्वादुमिष्टानि फलानि प्रददते । पृथक् पृथक् रोगोपशान्तये यावन्तो वृक्षाणामवयवा हितकृतः, न तावन्तोऽन्येषाम् । सञ्जीविनी-कुष्ठविनाशिनीप्रभृतिगुटिका वृक्षजात्यैव निर्मीयन्ते । उत्तमोत्तमवाद्यानामानन्दो वृक्षैरेव बोभवीति । अतो गुणहीनाः कथं वृक्षवन्मान्याः ? अथ पुनरपि धनपालो गुणविहीनान् ‘मनुष्यरूपेण तृणोपमानाः' इति व्याजहार । प्रतिपक्ष्यपि तृणं पक्षीकृत्याऽभणत् - गवि दुग्धं रणे ग्रीष्मे, वर्षाहेमन्तयोरपि । नृणां त्राणं तृणादेव, तत्समत्वं कथं भवेत् ? ॥ किंच संसारे सर्वानेव प्राणिनस्तृणान्येव गोपायन्तीति निश्चयः, यद्येकस्मिन्नेवाऽब्दे तृणानि न प्रादुर्भवेयुस्तसंख्याः प्राणिनो म्रियेरन् । देवायतनादिनिर्माणक्रियादिकं सर्वं तृणसाहाय्येनैव जायते । यदि तृणानि न भवेयुस्तहि सुधामयं मधुरं पयोदध्यादिकं कुतो लभ्येत ? किं बहुना? तृणं विना संसारे किमपि कार्यं न सिध्यति । अत एव - तृणं चाऽहं वरं मन्ये, नरादनुपकारिणः । घासो भूत्वा पशून् पाति, भीरुन् पाति रणाङ्गणे ॥ ततो भूयोऽपि धनपालो विद्वान् ‘सुलेखनीवाऽगुणिनो नराः स्युः' इत्यवादीत् । प्रतिवादी लेखनीमपि सम्यक्तया मण्डयन्नाह - सत्पात्रे साधुदानं रिपुजनसुहृदां चोपकारं कुरुध्वं, सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्यं यथार्थम् । श्रोत्रे ते कथ्यमेतत्कथयति सततं लेखनी भाग्यशालिन् !, नो चेन्नष्टाधिकारे मम मुखसदृशं तावकास्यं भवेद्धि ॥ अतोऽस्मिन् संसारे लेखन्यपि महदुपकारकं वस्तु, या पत्रादिलेखनादिकार्येषु साहाय्यकी भूत्वा बहुविधं लाभं विदधाति, बहुमानञ्च रक्षति । एतावदेव नहि किन्तु, जगति नैतादृशं किमपि कार्यं विद्यते यत्तां लेखनीमन्तरैव भवेत् । अतो निर्गुणिनो नराः कथं लेखनीतुल्या? इति। ततो धनपालेन विदुषा प्रोक्तं यत् 'रक्षासमानाः किल ते मनुष्याः' इति । वादी रक्षामपि मण्डयन्नाऽऽह - तस्यामपि बहवो गुणास्तथाहि - मूडकमध्ये क्षिप्ता, करोम्यहं सकलधान्यरक्षाम् । द्राङ्मां वन्दते मनुजो, मुखशुद्धिकरी सुगन्धाढ्याम् ॥ २७
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy